अभिज्ञानशाकुन्तलम्


महाकविकालिदासविरचितम्
अभिज्ञानशाकुन्तलम्
।।अथ प्रथमोङ्कः ।।

या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री
ये द्वे कालं विधत्तः श्रूतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥ १॥
                               (नान्द्यन्ते।)
सूत्रधारः – (नेपथ्याभिमुखमवलोक्य।)आर्ये ! यदि नेपथ्यविधानमवसितम्, इतस्तावदागम्यताम् ।
                                      (प्रविश्य।) 



नटी – आर्यपुत्र ! इयमस्मि ।
सूत्रधारः आर्ये ! अभिरूपभूयिष्ठा परिषदियम् । अद्य खलु कालिदासग्रथितवस्तुनाभिज्ञान-शाकुन्तलनामधेयेन नवेन नाटकेनोपस्थातव्यमस्माभिः । तत्प्रतिपात्रमाधीयतां यत्नः ।
नटी - सुविहितप्रयोगतयार्यस्य न किमपि परिहास्यते ।
सूत्रधारः आर्ये ! कथयामि ते भूतार्थम्, -
आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥२॥
नटी – आर्य ! एवमेव तत् अनन्तरकरणीयमार्य आज्ञापयतु ।
सूत्रधारः - किमन्यदस्याः परिषदः श्रुतीप्रसादनतः ? तदिममेव तावदचिरप्रवृत्तमुपभोगक्षमं
ग्रीष्मसमयमधिकृत्य गीयताम् । सम्प्रति हि, -
सुभगसलिलावगाहाः पाटलसंसर्गिसुरभिवनवाताः
प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥३॥

नटी – तथा । (इति गायति।)
ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि ।
अवतंसयन्ति दयमानाः प्रमदाः शिरीषकुसुमानि ॥४॥

सूत्रधारः आर्ये! साधु गीतम् । अहो रागबद्धचित्तवृत्तिरालिखित इव सर्वतो रङ्गः । तदिदानीं कतमत्प्रकरणमाश्रित्यैनमाराधयामः ?
नटी - नन्वार्यमिश्रैः प्रथममेवाज्ञप्तमभिज्ञानशाकुन्तलं नामापूर्वं नाटकं प्रयोगेऽधिक्रियतामिति 
सूत्रधारः – आर्ये ! सम्यगनुबोधितोऽस्मि । अस्मिन्क्षणे विस्मृतं खलु मया । कुतः?
तवास्मि गीतरागेण हारिणा प्रसभं हृतः ।
एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ॥५॥

                                     (इति निष्क्रान्तौ।)
                                          प्रस्तावना
---------------------------------------------------------------
(ततः प्रविशति मृगानुसारी सशरचापहस्तो राजा रथेन सूतश्च ।)
सूतः - (राजानं मृगं चावलोक्य।) आयुष्मन् !
कृष्णसारे ददच्चक्षुस्त्वयि चाधिज्यकार्मुके ।
मृगानुसारिणं साक्षात्पश्यामीव पिनाकिनम् ॥६॥
राजा – सूत ! दूरममुना सारङ्गेण वयमाकृष्टाः । अयं पुनरिदानीमपि, -
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् ।
दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥७॥
(सविस्मयम्।) तदेष कथमनुपतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तः ?
सूतः –आयुष्मन् ! उद्घातिनी भूमिरिति मया रश्मिसंयमनाद् रथस्य मन्दीकृतो वेगः । तेन मृग एष विप्रकृष्टान्तरः संवृत्तः । सम्प्रति समदेशवर्तिनस्ते न दुरासदो भविष्यति ।
राजा - तेन हि मुच्यन्तामभीषवः ।
सूतः - यदाज्ञापयत्यायुष्मान् (रथवेगं निरूप्य ।)आयुष्मन् ! पश्य पश्य, -
मुक्तेषु रश्मिषु निरायतपूर्वकाया निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः ।
आत्मोद्धतैरपि रजोभिरलङ्घनीया धावन्त्यमी मृगजवाक्षमयेव रथ्याः ॥८॥
राजा - सत्यम्
; अतीत्य हरितो हरींश्च वर्तन्ते वाजिनः । तथा हि,
यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां
यदर्धे विच्छिन्नं भवति कृतसन्धानमिव तत् ।
प्रकृत्या यद्वक्रं तदपि समरेखं नयनयो
र्न मे दूरे किञ्चित्क्षणमपि न पार्श्वे रथजवात् ॥९॥
 सूत ! पश्यैनं व्यापाद्यमानम् ।(इति शरसन्धानं नाटयति ।)
                             (नेपथ्ये।)
भो भो राजन् ! आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः ।
सूतः - (आकर्ण्यावलोक्य च।) आयुष्मन् ! अस्य खलु ते बाणपातवर्तिनः कृष्णसारस्यान्तरे तपस्विन उपस्थिताः ।
राजा - (ससम्भ्रमम्।) तेन हि प्रगृह्यन्तां वाजिनः ।
सूतः – तथा । (इति रथं स्थापयति।)
(ततः प्रविशत्यात्मनातृतीयो वैखानसः।)
वैखानसः – (हस्तमुद्यम्य।) राजन् ! आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः ।
न खलु न खलु बाणः सन्निपात्योऽयमस्मिन् मृदुनि मृगशरीरे पुष्पराशाविवाग्निः ।
क्व बत हरिणकानां जीवितं चातिलोलं क्व च निशितनिपाता वज्रसाराः शरास्ते ॥10।।
तत्साधुकृतसन्धानं प्रतिसंहर सायकम् ।
आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि ॥११॥

राजा - एष प्रतिसंहृतः ।

वैखानसः- सदृशमेतत्पुरुवंशप्रदीपस्य भवतः ।
जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव ।
पुत्रमेवं गुणोपेतं चक्रवर्तिनमवाप्नुहि ॥१२॥

इतरौ - (बाहू उद्यम्य।) सर्वथा चक्रवर्तिनं पुत्रमाप्नुहि ।
राजा - (सप्रणामम्।) प्रतिगृहीतं ब्राह्मणवचनम् ।
वैखानसः – राजन् ! समिदाहरणाय प्रस्थिता वयम् । एष खलु कण्वस्य
कुलपतेरनुमालिनीतीरमाश्रमो दृश्यते । न चेदन्यकार्यातिपातः प्रविश्य प्रतिगृह्यतामातिथेयः सत्कारः । अपि च,-
रम्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवलोक्य ।
ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति ॥१३॥

राजा - अपि सन्निहितोऽत्र कुलपतिः ?
वैखानसः- इदानीमेव दुहितरं शकुन्तलामतिथिसत्काराय नियुज्य दैवमस्याः प्रतिकूलं शमयितुं सोमतीर्थं गतः ।
राजा - भवतु ; तामेव द्रक्ष्यामि । सा खलु विदितभक्तिं मां महर्षेः कथयिष्यति ।
वैखानसः - साधयामस्तावत् । (इति सशिष्यो निष्क्रान्तः।)
राजा – सूत ! चोदयाश्वान् । पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे ।
सूतः - यदाज्ञापयत्यायुष्मान् । (इति भूयो रथवेगं निरूपयति ।।)
राजा - (समन्तादवलोक्य।) सूत ! अकथितोऽपि ज्ञायत एव यथायमाश्रमाभोगस्तपोवनस्येति ।
सूतः – कथमिव ?
राजा - किं न पश्यति भवान् ? इह हि,-
नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः
प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः ।
विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा-
स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ १४॥
सूतः - सर्वमुपपन्नम् ।
राजा - (स्तोकमन्तरं गत्वा।) तपोवननिवासिनामुपरोधो मा भूत् । इहैव रथं स्थापय,यावदवतरामि।
सूतः - धृताः प्रग्रहाः; अवतरत्वायुष्मान् ।
राजा - (अवतीर्य।) सूत ! विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम । इदं तावद् गृह्यताम् । (इति सूतस्याभरणानि धनुश्चोपनीयार्पयति।।)सूत ! यावदाश्रमवासिनः प्रत्यवेक्ष्याहमुपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः ।
सूतः - तथा । (इति निष्क्रान्तः।)
राजा - (परिक्रम्यावलोक्य च।) इदमाश्रमद्वारम् । यावत्प्रविशामि ।
(प्रविश्य, निमित्तं सूचयन्।)

शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य ।
अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ १५ ॥
(नेपथ्ये।)
इत इतः सख्यौ !
राजा - (कर्णं दत्त्वा।) अये ! दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते । यावदत्र गच्छामि ।
(परिक्रम्यावलोक्य च।) अये ! एतास्तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटैर्बालपादपेभ्यः पयो दातुमित एवाभिवर्तन्ते । (निपुणं निरूप्य।) अहो ! मधुरमासां दर्शनम् ।
शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य ।
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥१६॥

यावदिमां छायामाश्रित्य प्रतिपालयामि । (इति विलोकयन् स्थितः।)

(ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला।)
शकुन्तला इत इतः सख्यौ ।
अनसूया हला शकुन्तले ! त्वत्तोऽपि तातकाश्यपस्याश्रमवृक्षकाः प्रियतराः इति तर्कयामि । येन नवमालिकाकुसुमपेलवाऽपि त्वमेतेषामालवालपूरणे नियुक्ता ।
शकुन्तला न केवलं तातनियोग एव । अस्ति मे सोदरस्नेहोऽप्येतेषु।(इति वृक्षसेचनं निरूपयति।)
राजा - कथमियं सा कण्वदुहिता । असाधुदर्शी खलु तत्रभवान् काश्यपो य इमामाश्रमधर्मे नियुङ्क्ते ।
इदं किलाव्याजमनोहरं वपुस्तपःक्षमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति ॥१७॥
भवतु ; पादपान्तर्हित एव विश्रब्धं तावदेनां पश्यामि ।
(इति तथा करोति ।।)
शकुन्तला - सखि अनसूये ! अतिपिनद्धेन वल्कलेन प्रियंवदया नियन्त्रितास्मि । शिथिलय तावदेतत् ।
अनसूया – तथा । (इति शिथिलयति।।)
प्रियंवदा - अत्र पयोधरविस्तारयितृ आत्मनो यौवनमुपालभस्व । मां किमुपालभसे ?
राजा - काममननुरूपमस्या वपुषो वल्कलं न पुनरलङ्कारश्रियं न पुष्यति । कुतः
?  -
सरसिजमनुविद्धं शैवलेनापि रम्यं
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ १८ ॥
शकुन्तला - (अग्रतोऽवलोक्य।) एष वातेरितपल्लवाङ्गुलीभिस्त्वरयतीव मां केसरवृक्षकः, यावदेनं सम्भावयामि । (इति परिक्रामति । ।)
प्रियंवदा - हला शकुन्तले
! अत्रैव तावन्मुहूर्तं तिष्ठ, यावत्त्वयोपगतया लतासनाथ इवायं केसरवृक्षकः प्रतिभाति ।
शकुन्तला अतः खलु प्रियंवदाऽसि त्वम् ।
राजा - प्रियमपि तथ्यमाह शकुन्तलां प्रियंवदा । अस्याः खलु, -
अधरः किसलयरागः कोमलविटपानुकारिणौ  बाहू ।
कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम् ॥१९॥
अनसूया - हला शकुन्तले
! इयं स्वयंवरवधूः सहकारस्य त्वया कृतनामधेया वनज्योत्स्नेति नवमालिका । एनां विस्मृतासि ?
शकुन्तला - तदात्मानमपि विस्मरिष्यामि । (लतामुपेत्यावलोक्य च ।।)हला
! रमणीये खलु काल एतस्य लतापादपमिथुनस्य व्यतिकरः संवृत्तः । नवकुसुमयौवना वनज्योत्स्ना स्निग्धपल्लव-तयोपभोगक्षमः सहकारः ।
प्रियंवदा - अनसूये ! जानासि किं शकुन्तला वनज्योत्स्नामतिमात्रं पश्यतीति ?
अनसूया - न खलु विभावयामि । कथय ।
प्रियंवदा - यथा वनज्योत्स्नानुरूपेण पादपेन सङ्गता, अपि नामैवमहमप्यात्मनोऽनुरूपं वरं लभेयेति ।
शकुन्तला - एष नूनं तवात्मगतो मनोरथः । (इति कलशमावर्जयति । ।)
राजा - अपि नाम कुलपतेरियमसवर्णक्षेत्रसम्भवा स्यात् ? अथवा कृतं सन्देहेन ।
असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥२०॥

तथापि तत्त्वत एनामुपलप्स्ये ।

शकुन्तला - (ससम्भ्रमम् ।।)अम्मो ! सलिलसेकसम्भ्रमोद्गतो नवमालिकामुज्झित्वा वदनं मे मधुकरोऽभिवर्तते । (इति भ्रमरबाधां निरूपयति । ।)
राजा - (सस्पृहम्।)
चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं
रहस्याख्यायीव स्वनति मृदु कर्णान्तिकचरः ।
करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं
वयं तत्वान्वेषान्मधुकर
! हतास्त्वं खलु कृती ॥२१॥
शकुन्तला - न एष धृष्टो विरमति । अन्यतो गमिष्यामि । (पदान्तरे स्थित्वा, सदृष्टिक्षेपम् ।) कथमितोऽप्यागच्छति ।  हला !  परित्रायेथां मामनेन दुर्विनीतेन मधुकरेणाभिभूयमानाम् ।
उभे - के आवां परित्रातुम् ? दुष्यन्तमाक्रन्द । राजरक्षितव्यानि तपोवनानि नाम ।
राजा - अवसरोऽयमात्मानं प्रदर्शयितुम् । न भेतव्यं न भेतव्यम् ---- (इत्यर्धोक्त्या स्वगतम् ।।) राजभावस्त्वभिज्ञातो भवेत् । भवतु, एवं तावदभिधास्ये ।
शकुन्तला - (पदान्तरे स्थित्वा, सदृष्टिक्षेपम्।) कथमितोऽपि मामनुसरति
?
राजा - (सत्वरमुपसृत्य।)
कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् ।
अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥२२॥

(सर्वा राजानं दृष्ट्वा किञ्चिदिव सम्भ्रान्ताः।)
अनसूया - आर्य ! न खलु किमप्यत्याहितम् । इयं नौ प्रियसखी मधुकरेणाभिभूयमाना
कातरीभूता । (इति शकुन्तलां दर्शयति ।)
राजा - (शकुन्तलाभिमुखो भूत्वा।) अपि तपो वर्धते ?
(शकुन्तला साध्वसादवचना तिष्ठति।)
अनसूया - इदानीमतिथिविशेषलाभेन । हला शकुन्तले ! गच्छोटजम् । फलमिश्रमर्घमुपहर । इदं पादोदकं भविष्यति ।
राजा - भवतीनां सूनृतयैव गिरा कृतमातिथ्यम् ।
प्रियंवदा - तेन ह्यस्यां प्रच्छायशीतलायां सप्तपर्णवेदिकायां मुहूर्तमुपविश्य परिश्रमविनोदं करोत्वार्यः ।
राजा - नूनं यूयमप्यनेन कर्मणा परिश्रान्ताः ।
अनसूया - हला शकुन्तले ! उचितं नः पर्युपासनमतिथीनाम् । अत्रोपविशामः । (इति सर्वा उपविशन्ति ।)
शकुन्तला - (आत्मगतम् ।) किं नु खल्विमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य गमनीयाऽस्मि संवृत्ता ।
राजा - (सर्वा विलोक्य।) अहो ! समवयोरूपरमणीयं भवतीनां सौहार्दम् ।
प्रियंवदा - (जनान्तिकम् ।) अनसूये ! को नु खल्वेष चतुरगम्भीराकृतिर्मधुरं प्रियमालपन् प्रभाववानिव लक्ष्यते ?
अनसूया - सखि ! ममाप्यस्ति कौतूहलम् । पृच्छामि तावदेनम् । (प्रकाशम् ।) आर्यस्य मधुरालापजनितो विश्रम्भो मां मन्त्रयते - कतम आर्येण राजर्षिवंशोऽलङ्क्रियते
? कतमो वा विरहपर्युत्सुकजनः कृतो देशः ? किं निमित्तं वा सुकुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा
पदमुपनीतः ?
शकुन्तला - (आत्मगतम् ।) हृदय ! मोत्ताम्य । एषा त्वया चिन्तितान्यनसूया मन्त्रयते ।
राजा - (आत्मगतम् ।) कथमिदानीमात्मानं निवेदयामि ? कथं वात्मापहारं करोमि ? भवतु । एवं तावदेनां वक्ष्ये । (प्रकाशम् ।) भवति ! यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः सोऽहमविघ्न-क्रियोपलम्भाय धर्मारण्यमिदमायातः ।
अनसूया - सनाथा इदानीं धर्मचारिणः ।
(शकुन्तला शृङ्गारलज्जां रूपयति ।)
सख्यौ - (उभयोराकारं विदित्वा, जनान्तिकम्।) हला शकुन्तले ! यद्यत्राद्य तातः सन्निहितो भवेत् ।
शकुन्तला - ततः किं भवेत् ?
सख्यौ - इमं जीवितसर्वस्वेनाप्यतिथिविशेषं कृतार्थं करिष्यति ।
शकुन्तला - युवामपेतम् । किमपि हृदये कृत्वा मन्त्रयेथे । न युवयोर्वचनं श्रोष्यामि ।
राजा - वयमपि तावद्भवत्योः सखीगतं किमपि पृच्छामः ?
सख्यौ - आर्य ! अनुग्रह इवेयमभ्यर्थना ।
राजा - भगवान्काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः । इयं च वः सखी तदात्मजेति कथमेतत् ?
अनसूया शृणोत्वार्यः । अस्ति कोऽपि कौशिक इति गोत्रनामधेयो महाप्रभावो राजर्षिः ।
राजा – अस्ति; श्रूयते ।
अनसूया - तमावयोः प्रियसख्याः प्रभवमवगच्छ । तेन उज्झितायाः शरीरसंवर्धनादिभिस्तात-काश्यपोऽस्याः पिता ।
राजा - उज्झितशब्देन जनितं मे कौतूहलम् । आमूलाच्छ्रोतुमिच्छामि ।
अनसूया - शृणोत्वार्यः । गौतमीतीरे पुरा किल तस्य राजर्षेरुग्रे तपसि वर्तमानस्य किमपि जातशङ्कैर्देवैर्मेनका नामाप्सराः प्रेषिता नियमविघ्नकारिणी ।
राजा - अस्त्येतदन्यसमाधिभीरूत्वं देवानाम् ।
अनसूया - ततो वसन्तोदारसमये तस्या उन्मादयितृरूपं प्रेक्ष्य……… (इत्यर्धोक्ते लज्जया विरमति ।)
राजा - परस्ताज्ज्ञायत एव । सर्वथाप्सरःसम्भवैषा ।
अनसूया - अथ किम् ?
राजा – उपपद्यते, -
मानुषीषु कथं वा स्यादस्य रूपस्य सम्भवः
न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥२३॥

(शकुन्तलाधोमुखी तिष्ठति ।)
राजा - (आत्मगतम्।) लब्धावकाशो मे मनोरथः । किन्तु सख्याः परिहासोदाहृतां वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं मे मनः ।
प्रियंवदा - (सस्मितं शकुन्तलां विलोक्य नायकाभिमुखी भूत्वा ।) पुनरपि वक्तुकाम इवार्यः ।
(शकुन्तला सखीमङ्गुल्या तर्जयति ।)
राजा - सम्यगुपलक्षितं भवत्या । अस्ति नः सच्चरितश्रवणलोभादन्यदपि प्रष्टव्यम् ।
प्रियंवदा - अलं विचार्य । अनियन्त्रणानुयोगस्तपस्विजनो नाम 

राजा - इति सखीं ते ज्ञातुमिच्छामि ।
वैखानसं किमनया व्रतमाप्रदानाद्
व्यापाररोधि मदनस्य निषेवितव्यम् ।
अत्यन्तमेव मदिरेक्षणवल्लभाभि
राहो निवत्स्यति समं हरिणाङ्गनाभिः ॥२४॥
प्रियंवदा - आर्य
! धर्माचरणेऽपि परवशोऽयं जनः । गुरोः पुनरस्या अनुरूपवरप्रदाने सङ्कल्पः ।
राजा - (आत्मगतम्।) न दुरवापेयं खलु प्रार्थना 

भव हृदय ! साभिलाषं सम्प्रति सन्देहनिर्णयो जातः ।
आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम् ॥२५॥
शकुन्तला - (सरोषमिव ।) अनसूये ! गमिष्याम्यहम् ।
अनसूया - किं निमित्तम् ?
शकुन्तला इमामसम्बद्धप्रलापिनीं प्रियंवदामार्यायै गौतम्यै निवेदयिष्यामि ।
अनसूया - सखि ! न युक्तमकृतसत्कारमतिथिविशेषं विसृज्य स्वच्छन्दतो गमनम् ।
(शकुन्तला न किञ्चिदुक्त्वा प्रस्थितैव ।)
राजा - (गृहीतुमिच्छन्निगृह्यात्मानम्, आत्मगतम्।) अहो चेष्टाप्रतिरूपिका कामिजनमनोवृत्तिः । अहं हि, -
अनुयास्यन्मुनितनयां सहसा विनयेन वारितप्रसरः ।
स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥२६॥
प्रियंवदा – (शकुन्तलां निरुध्य।) हला
! न ते युक्तं गन्तुम् ।
शकुन्तला - (सभ्रूभङ्गम् ।) किं निमित्तम् ?
प्रियंवदा -वृक्षसेचने द्वे धारयसि मे । एहि तावत् ; आत्मानं मोचयित्वा ततो गमिष्यसि । (इति बलादेनां निवर्तयति ।)
राजा - भद्रे ! वृक्षसेचनादेव परिश्रान्तामत्रभवतीं लक्षये । तथाह्यस्याः, -
स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणा
दद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः ।
स्रस्तं कर्णशिरीषरोधि वदने घर्माम्भसां जालकं
बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः ॥२७॥
तदहमेनामनृणां करोमि (इत्यङ्गुलीयं दातुमिच्छति ।)
(उभे नाममुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः ।)
राजा - अलमस्मानन्यथा सम्भाव्य । राज्ञः परिग्रहोऽयम् इति राजपुरुषं मामवगच्छथ ।
प्रियंवदा - तेन हि नार्हत्येतदङ्गुलीयकमङ्गुलीवियोगम् । आर्यस्य वचनेनानृणेदानीमेषा । (किञ्चिद्विहस्य।) हला शकुन्तले ! मोचितास्यनुकम्पिनार्येण, अथवा महाराजेन
; गच्छेदानीम् ।
शकुन्तला - (आत्मगतम् ।) यद्यात्मनः प्रभविष्यामि । (प्रकाशम्।) का त्वं विसर्जितव्यस्य रोद्धव्यस्य वा ?
राजा - (शकुन्तलां विलोक्य, आत्मगतम् ।) किं नु खलु यथा वयमस्यामेवमियमप्यस्मान् प्रति स्यात् ? अथवा लब्धावकाशा मे प्रार्थना । कुतः
? -
वाचं न मिश्रयति यद्यपि मद्वचोभिः
कर्णं ददात्यभिमुखं मयि भाषमाणे ।
कामं न तिष्ठति मदाननसंमुखीना
भूयिष्ठमन्यविषया न तु दृष्टिरस्याः ॥२८॥
(नेपथ्ये।) भो भोस्तपस्विनः ! सन्निहिताः तपोवनसत्त्वरक्षायै भवत । प्रत्यासन्नः किल मृगयाविहारी पार्थिवो दुष्यन्तः 
तुरगखुरहतस्तथा हि रेणुर्विटपविषक्तजलार्द्रवल्कलेषु ।
पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु ॥२९॥

अपि च, -

तीव्राघातप्रतिहततरुः स्कन्धलग्नैकदन्तः
पादाकृष्टव्रततिवलयासङ्गसञ्जातपाशः ।
मूर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो
धर्मारण्यं प्रविशति गजः स्यन्दनालोकभीतः ॥३०॥

(सर्वाः कर्णं दत्वा किञ्चिदिव सम्भ्रान्ताः।)
राजा - (आत्मगतम्।) अहो धिक् ! पौरा अस्मदन्वेषिणः तपोवनमुपरुन्धन्ति । भवतु ; प्रतिगमिष्यामस्तावत् ।
सख्यौ - आर्य ! अनेनारण्यकवृत्तान्तेन पर्याकुलाः स्मः । अनुजानिहि न उटजगमनाय ।
राजा - (ससम्भ्रमम् ।) गच्छन्तु भवत्यः । वयमप्याश्रमपीडा यथा न भवति तथा प्रयतिष्यामहे ।
(सर्व उत्तिष्ठन्ति ।)
सख्यौ- आर्य! असम्भावितातिथिसत्कारं भूयोऽपि प्रेक्षणनिमित्तं लज्जामहे आर्यं विज्ञापयितुम् ।
राजा - मा मैवम्
; दर्शनेनैवात्रभवतीनां पुरस्कृतोऽस्मि ।
(शकुन्तला राजानमवलोकयन्ती सव्याजं विलम्ब्य सह सखीभ्यां निष्क्रान्ता ।)
राजा - मन्दौत्सुक्योऽस्मि नगरगमनं प्रति । यावदनुयात्रिकान्समेत्य नातिदूरे तपोवनस्य निवेशयेयम् । न खलु शक्नोमि शकुन्तलाव्यापारादात्मानं निवर्तयितुम् । मम हि,  
गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः ।
चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥३१॥
(इति निष्क्रान्तास्सर्वे ।)


।। इति प्रथमोऽङ्कः ।।
।। अथ द्वितीयोऽङ्कः ।।

(ततः प्रविशति विषण्णो विदूषकः।)

विदूषकः - (निःश्वस्य ।) भो दिष्टम् । एतस्य मृगयाशीलस्य राज्ञो वयस्यभावेन निर्विण्णोऽस्मि । अयं मृगोऽयं वराहोऽयं शार्दूल इति मध्याह्नेऽपि ग्रीष्मविरलपादपच्छायासु वनराजिष्वाहिण्ड्यते अटवीतेऽटवी  पत्रसङ्करकषायाणि कटूनि गिरिनदीजलानि पीयन्ते । अनियतवेलं शूल्य-मांसभूयिष्ठ आहारो भुज्यते । तुरगानुधावनकण्डितसन्धे रात्रावपि निकामं शयितव्यं नास्ति । ततो महत्येव प्रत्यूषे दास्याः पुत्रैः शकुनिलुब्धकैर्वनग्रहणकोलाहलेन प्रतिबोधितोऽस्मि । इयतेदानी-मपि पीडा न निष्क्रामति । ततो गण्डस्योपरि पिटकः संवृत्तः । ह्यः किलास्मास्ववहीनेषु
तत्रभवतो मृगानुसारेणाश्रमपदं प्रविष्टस्य तापसकन्यका शकुन्तला ममाधन्यतया दर्शिता । साम्प्रतं नगरगमनाय मनः कथमपि च करोति । अद्यापि तस्य तामेव चिन्तयतोऽक्ष्णोः प्रभातमासीत् । का गतिः ? यावत्तं कृताचारपरिक्रमं पश्यामि । (इति परिक्रम्यावलोक्य च।)
एष बाणासनहस्ताभिर्यवनीभिर्वनपुष्पमालाधारिणीभिः परिवृत्त इत एवागच्छति प्रियवयस्यः । भवतु; अङ्गभङ्गविकल इव भूत्वा स्थास्यामि । यद्येवमपि नाम विश्रामं लभेय 
(इति दण्डकाष्ठमवलम्ब्य स्थितः ।।)
(ततः प्रविशति यथानिर्दिष्टपरिवारो राजा ।)
राजा – (आत्मगतम् ।)
कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि ।
अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥१॥

(स्मितं कृत्वा।) एवमात्माभिप्रायसम्भावितेष्टजनचित्तवृत्तिः प्रार्थयिता विडम्ब्यते ।

स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेरयन्त्या तया
यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव ।
मा गा इत्युपरुद्धया यदपि सा सासूयमुक्ता सखी
सर्वं तत्किल मत्परायणमहो कामी स्वतां पश्यति ॥२॥
विदूषकः- (तथा स्थित एव ।) भो वयस्य ! न मे हस्तपादं प्रसरति । तद्वाङ्मात्रेण जापयिष्यामि । जयतु जयतु भवान् ।
राजा - (सस्मितम् ।) कुतोऽयं गात्रोपघातः ?
विदूषकः - कुतः किल स्वयमक्ष्याकुलीकृत्याश्रुकारणं पृच्छसि ?
राजा - न खल्ववगच्छामि ।
विदूषकः- भो वयस्य ! यद्वेतसः कुब्जलीलां विडम्बयति, तत्किमात्मनः प्रभावेण, ननु नदीवेगस्य ?
राजा - नदीवेगस्तत्र कारणम् ।
विदूषकः- ममापि भवान् ।
राजा - कथमिव ?
विदूषकः एवं राजकार्याण्युज्झित्वैतादृश आकुलप्रदेशे वनचरवृत्तिना त्वया भवितव्यम् । यत्सत्यं प्रत्यहं श्वापदसमुत्सारणैः सङ्क्षोभितसन्धिबन्धानां मम गात्राणामनीशोऽस्मि संवृत्तः । तत्प्रसादयिष्यामि विसर्जितुं मामेकाहमपि तावद्विश्रमितुम् ।
राजा - (स्वगतम्।) अयं चैवमाह । ममापि काश्यपसुतामनुस्मृत्य मृगयाविक्लवं चेतः । कुतः
?
न नमयितुमधिज्यमस्मि शक्तो धनुरिदमाहितसायकं मृगेषु ।
सहवसतिमुपेत्य यैः प्रियायाः कृत इव मुग्ध विलोकितोपदेशः ॥३॥
विदूषकः - (राज्ञो मुखं विलोक्य ।) अत्रभवान् किमपि हृदये कृत्वा मन्त्रयतेअरण्ये मया रुदितमासीत् 
राजा - (सस्मितम्।) किमन्यत् ? अनतिक्रमणीयं मे सुहृद्वाक्यम् इति स्थितोऽस्मि ।
विदूषकः -चिरञ्जीव । (इति गन्तुमिच्छति ।)
राजा - वयस्य ! तिष्ठ ; सावशेषं मे वचः ।
विदूषकः - आज्ञापयतु भवान् ।
राजा - विश्रान्तेन भवता ममाप्येकस्मिन्ननायासे कर्मणि सहायेन भवितव्यम् ।
विदूषकः - किं मोदकखादिकायाम् ? तेन ह्ययं सुगृहीतः क्षणः ।
राजा - यत्र वक्ष्यामि । कः कोऽत्र भोः ?
(प्रविश्य।)
दौवारिकः-(प्रणम्य ।) आज्ञापयतु भर्ता ।
राजा - रैवतक ! सेनापतिस्तावदाहूयताम् ।
दौवारिकः तथा (इति निष्क्रम्य सेनापतिना सह पुनः प्रविश्य ।) एष आज्ञावचनोत्कण्ठो भर्ता इतो दत्तदृष्टिरेव तिष्ठति । उपसर्पत्वार्यः ।
सेनापतिः- (राजानमवलोक्य ।) दृष्टदोषापि स्वामिनि मृगया केवलं गुण एव संवृत्ता । तथा हि देवः, -
अनवरतधनुर्ज्यास्फालनक्रूरपूर्वं
रविकिरणसहिष्णु खेदलेशैरभिन्नम् ।
अपचितमपि गात्रं व्यायतत्वादलक्ष्यं
गिरिचर इव नागः प्राणसारं बिभर्ति ॥४॥
(उपेत्य।) जयतु जयतु स्वामी
; गृहीतश्वापदमरण्यम् । किमन्यत्रावस्थीयते ?
राजा - मन्दोत्साहः कृतोऽस्मि मृगयापवादिना माढव्येन ।
सेनापतिः- (जनान्तिकम् ।) सखे
! स्थिरप्रतिबन्धो भव । अहं तावत्स्वामिनश्चित्तवृत्तिमनुवर्तिष्ये । (प्रकाशम्।) प्रलपत्वेष वैधेयः । ननु प्रभुरेव निदर्शनम् 
मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः
सत्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः ॥
उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले
मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः ॥५॥

विदूषकः – (सरोषम् ।) अपेहि, रे उत्साहहेतुक
! अत्रभवान्प्रकृतिमापन्नः। त्वं तावदटवीतो-ऽटवीमाहिण्डमानो नरनासिकालोलुपस्य जीर्णऋक्षस्य कस्यापि मुखे पतिष्यसि ।
राजा - भद्र सेनापते
! आश्रमसन्निकृष्टे स्थिताः स्मः । अतस्ते वचो नाभिनन्दामि । अद्य तावत् ;
गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं
छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ।
विश्रब्ध क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले
विश्रामं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥६॥

सेनापतिः- यत्प्रभविष्णवे रोचते ।

राजा - तेन हि निवर्तय पूर्वगतान्वनग्राहिणः । यथा न मे सैनिकास्तपोवनमुपरुन्धन्ति तथा निषेद्धव्याः । पश्य; -
शमप्रधानेषु तपोवनेषु गूढं हि दाहात्मकमस्ति तेजः ।
स्पर्शानुकूला इव सूर्यकान्तास्तदन्यतेजोभिभवाद्वमन्ति ॥७॥
सेनापतिः- यदाज्ञापयति स्वामी ।
विदूषकः - ध्वंसतां त उत्साहवृत्तान्तः ।
(निष्क्रान्तः सेनापतिः।)
राजा - (परिजनं विलोक्य।) अपनयन्तु भवत्यो मृगयावेशम् । रैवतक ! त्वमपि स्वं नियोगमशून्यं कुरु ।
परिजनः - यद्देव आज्ञापयति । (इति निष्क्रान्तः।)
विदूषकः - कृतं भवता निर्मक्षिकम् । साम्प्रतमेतस्यां पादपच्छायायां विरचितलतावितानसनाथे शिलातले निषीदतु भवान् , यावदहमपि सुखासीनो भवामि ।
राजा - गच्छाग्रतः ।
विदूषकः - एतु भवान् ।
(इत्युभौ परिक्रम्योपविष्टौ।)
राजा – माढव्य ! अनवाप्तचक्षुःफलोऽसि । येन त्वया दर्शनीयं न दृष्टम् ।
विदूषकः - ननु भवानग्रतो मे वर्तते 
राजा - सर्वः खलु कान्तमात्मीयं पश्यति । अहं तु तामावाश्रमललामभूतां शकुन्तलामधिकृत्य ब्रवीमि ।
विदूषकः - (स्वगतम्।) भवतु
; अस्यावसरं न दास्ये । (प्रकाशम् ।) भो वयस्य ! ते तापसकन्यकाभ्यर्थनीया दृश्यते ।
राजा - सखे ! न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते ।
सुरयुवतिसम्भवं किल मुनेरपत्यं तदुज्झिताधिगतम् ।
अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम् ॥८॥
विदूषकः – (विहस्य।) यथा कस्यापि पिण्डखर्जूरैरुद्वेजितस्य तिन्त्रिण्यामभिलाषो भवेत्तथा स्त्रीरत्नपरिभाविनो भवत इयमभ्यर्थना ।
राजा - न तावदेनां पश्यसि येनैवमवादीः ।
विदूषकः - तत्खलु रमणीयं यद्भवतोऽपि विस्मयमुत्पादयति ।
राजा - वयस्य ! किं बहुना ?
चित्रे निवेश्य परिकल्पिततत्त्वयोगा रूपोच्चयेन मनसा विधिना कृता नु ।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥९॥
विदूषकः - यद्येवं प्रत्यादेश इदानीं रूपवतीनाम् ।
राजा - इदं च मे मनसि वर्तते,  -
अनाघ्रातं पुष्पं किसलयमलूनं कररुहै-
रनाविद्धं रत्नं मधु नवमनास्वादितरसम्
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं
न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥१०॥
विदूषकः- तेन हि लघु परित्रायतामेनां भवान् ।मा कस्यापि तपस्विन इङ्गुदीतैलचिक्कणशीर्षस्य हस्ते पतिष्यति ।
राजा - परवती खलु तत्रभवति । न च सन्निहितोऽत्र गुरुजनः ।
विदूषकः - अत्रभवन्तमन्तरेण कीदृशस्तस्याः दृष्टिरागः ?
राजा - निसर्गादेवाप्रगल्भस्तपस्विकन्याजनः । तथापि तु,
अभिमुखे मयि संहृतमीक्षणं हसितमन्यनिमित्तकृतोदयम् ।
विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः ॥११॥

विदूषकः न खलु दृष्टमात्रस्य तवाङ्कं समारोहति ।
राजा - मिथः प्रस्थाने पुनः शालीनतयापि काममाविष्कृतो भावस्तत्रभवत्या । तथा हि, -
दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा ।
आसीद्विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥१२॥
विदूषकः- तेन हि गृहीतपाथेयो भव । कृतं त्वयोपवनं तपोवनमिति पश्यामि ।
राजा - सखे ! तपस्विभिः कैश्चित्परिज्ञातोऽस्मि । चिन्तय तावत्केनापदेशेन पुनराश्रमपदं गच्छामः

विदूषकः - कोऽपरोऽपदेशो युष्माकं राज्ञाम् ? नीवारषष्ठ भागमस्माकमुपहरन्त्विति ।
राजा – मूर्ख
! अन्यदेव भागधेयमेतेषां रक्षणे निपतति यद्रत्नराशीनपि विहायाभिनन्द्यम् । पश्य, -
यदुत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत्फलम् ।
तपःषड्भागमक्षय्यं ददत्यारण्यका हि नः ॥१३॥

(नेपथ्ये ।) हन्त ! सिद्धार्थौ स्वः ।
राजा - (कर्णं दत्वा।) अये ! धीरप्रशान्तस्वरैस्तपस्विभिर्भवितव्यम् ।
(प्रविश्य ।)
दौवारिकः जयतु जयतु भर्ता ! एतौ द्वौ ऋषिकुमारौ प्रतीहारभूमिमुपस्थितौ ।
राजा - तेन ह्यविलम्बितं प्रवेशय तौ ।
दौवारिकः - एष प्रवेशयामि । (इति निष्क्रम्य ऋषिकुमाराभ्यां सह प्रविश्य ।)
इत इतो भवन्तौ ।
(उभौ राजानं विलोकयतः ।)
प्रथमः – अहो, दीप्तिमतोऽपि विश्वसनीयतास्य वपुषः । अथवोपपन्नमेतदस्मिन् ऋषिभ्यो नातिभिन्ने राजनि । कुतः
अध्याक्रान्ता वसतिरमुनाप्याश्रमे सर्वभोग्ये
रक्षायोगादयमपि तपः प्रत्यहं सञ्चिनोति ।
अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः
पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥ १४॥

द्वितीयः – गौतम ! अयं स बलभित्सखो दुष्यन्तः ?
प्रथमः - अथ किम् ।
द्वितीयः - तेन हि,-
नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्री-
मेकः कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति ।
आशंसन्ते सुरयुवतयोः बद्धवैरा हि दैत्यै-
रस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे ॥ १५॥
उभौ - (उपगम्य।) विजयस्व राजन् !
राजा - (आसनादुत्थाय।) अभिवादये भवन्तौ ।
उभौ - स्वस्ति भवते । (इति फलान्युपहरतः।)
राजा - (सप्रणामं परिगृह्य।) आज्ञापयितुमिच्छामि ।
उभौ - विदितो भवानाश्रमसदामिहस्थः । तेन भवन्तं प्रार्थयन्ते ।
राजा - किमाज्ञापयन्ति ?
उभौ -तत्रभवतः कण्वस्य महर्षेरसान्निध्याद्रक्षांसि न इष्टविघ्नमुत्पादयन्ति । तत्कतिपयरात्रं सारथिद्वितीयेन भवता सनाथीक्रियतामाश्रमःइति ।
राजा - अनुगृहीतोऽस्मि ।
विदूषकः - (अपवार्य ।) एषेदानीमनुकूला तेऽभ्यर्थना ।
राजा - (स्मितं कृत्वा।) रैवतक ! मद्वचनादुच्यतां सारथिः -सबाणासनं रथमुपस्थापयइति ।
दौवारिकः- यद्देव आज्ञापयति । (इति निष्क्रान्तः।) उभौ –(सहर्षम् ।)
अनुकारिणि पूर्वेषां युक्तरूपमिदं त्वयि ।
आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः ॥ १६॥
राजा - (सप्रणामम् ।) गच्छतां पुरो भवन्तौ । अहमप्यनुपदमागत एव ।
उभौ – विजयस्व  (इति निष्क्रान्तौ ।)
राजा - माढव्य ! अप्यस्ति शकुन्तलादर्शने कुतूहलम् ?
विदूषकः- प्रथमं सपरिवाहमासीत् । इदानीं राक्षसवृत्तान्तेन बिन्दुरपि नावशेषितः ।
राजा - मा भैषीः । ननु मत्समीपे वर्तिष्यसे
विदूषकः - एष राक्षसाद्रक्षितोऽस्मि ।
(प्रविश्य।)
दौवारिकः - सज्जो रथो भर्तुर्विजयप्रस्थानमपेक्षते । एष पुनर्नगराद्देवीनामाज्ञप्तिहरः
करभक आगतः ।
राजा - (सादरम्।) किमम्बाभिः प्रेषितः ?
दौवारिकः- अथ किम् ?
राजा - ननु प्रवेश्यताम् ।
दौवारिकः- तथा । (इति निष्क्रम्य, करभकेण सह प्रविश्य।) एष भर्ता । उपसर्प
करभकः - जयतु जयतु भर्ता ! देव्याज्ञापयति आगामिनि चतुर्थदिवसे प्रवृत्तपारणो मम उपवासो भविष्यति । तत्र दीर्घायुषावश्यं सन्निहितेन भवितव्यम्इति ।
राजा - इतस्तपस्विकार्यम्
; इतो गुरुजनाज्ञा । द्वयमपि अनतिक्रमणीयम् ; किमत्र प्रतिविधेयम् ?
विदूषकः - त्रिशङ्कुरिवान्तराले तिष्ठ ।
राजा - सत्यमाकुलीभूतोऽस्मि, -
कृत्ययोर्भिन्नदेशत्वाद् द्वैधीभवति मे मनः ।
पुरः प्रतिहतं शैले स्त्रोतः स्त्रोतोवहो यथा ॥९॥
(विचिन्त्य।) सखे ! त्वमम्बया पुत्र इति प्रतिगृहीतः । यतो भवानितः प्रतिनिवृत्य
तपस्विकार्यव्यग्रमानसं मामावेद्य तत्रभवतीनां पुत्रकृत्य मनुष्ठातुमर्हति ।
विदूषकः - न खलु मां रक्षोभीरुकं गणयसि 
राजा - (सस्मितम् ।) कथमेतद्भवति सम्भाव्यते ?
विदूषकः - यथा राजानुजेन गन्तव्यं तथा गच्छामि ।
राजा - ननु तपोवनोपरोधः परिहरणीय इति सर्वाननुयात्रिकांस्त्वयैव सह प्रस्थापयामि ।
विदूषकः - (स्वगतम्।) तेन हि युवराजोस्मीदानीं संवृत्तः ।
राजा - (स्वगतम् ।) चपलोऽयं वटुः । कदाचिदस्मत्प्रार्थनाम् अन्तः पुरेभ्यः कथयेत् । भवतु
; एनमेवं वक्ष्ये । (विदूषकं हस्ते गृहीत्वा ।) वयस्य ! ऋषिगौरवादाश्रमं गच्छामि । न खलु सत्यमेव तापसकन्यकायां ममाभिलाषः । पश्य,
क्व वयं क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः ।
परिहासविजल्पितं सखे ! परमार्थेन न गृह्यतां वचः ॥१८॥
विदूषकः - अथ किम् ।
(इति निष्क्रान्तास्सर्वे ।)
इति द्वितीयोऽङ्कः
।।अथ तृतीयोऽङ्कः।।
(ततः प्रविशति कुशानादाय यजमानशिष्यः।)
शिष्यः- अहो
! महानुभावः पार्थिवो दुष्यन्तः । प्रविष्टमात्र एवाश्रमं तत्रभवति राजनि निरूपद्रवाणि नः कर्माणि प्रवृत्तानि भवन्ति ।
का कथा बाणसन्धाने ज्याशब्देनैव दूरतः ।
हुङ्कारेणेव धनुषः स हि विघ्नानपोहति ॥१॥
यावदिमान्वेदिसंस्तरणार्थं दर्भानृत्विग्भ्य उपनयामि । (परिक्रम्यावलोक्य च, आकाशे ।) प्रियंवदे ! कस्येदमुशीरानुलेपनं मृणालवन्ति च नलिनीपत्राणि नीयन्ते ? (आकर्ण्य ।) किं व्रवीषि ? “आतपलङ्घनात् बलवदस्वस्था शकुन्तला ; तस्याः शरीरनिर्वापणायइति ? तर्हि त्वरितं गम्यताम् । सखि ! सा खलु भगवतः कण्वस्य कुलपतेरुच्छ्वसितम् । अहमपि तावद्वैतानिकं
शान्त्युदकमस्यै गौतमीहस्ते विसर्जयिष्यामि ।

(इति निष्क्रान्तः।)

इति विष्कम्भकः

(ततः प्रविशति कामयमानावस्थो राजा ।)
राजा- (निःश्वस्य ।)
जाने तपसो वीर्यं सा बाला परवतीति मे विदितम् ।
अलमस्मि ततो हृदयं तथापि नेदं निवर्तयितुम् ॥२॥
(मदनबाधां निरूप्य ।) भगवन्कुसुमायुध
! त्वया चन्द्रमसा च विश्वसनीयाभ्यामतिसन्धीयते कामिजनसार्थः । कुतः
तव कुसुमशरत्वं शीतरश्मित्वमिन्दो-
र्द्वयमिदमयथार्थं दृश्यते मद्विधेषु ।
विसृजति हिमगर्भैरग्निमिन्दुर्मयूखै-
स्त्वमपि कुसुमबाणान्वज्रसारीकरोषि ॥३॥

अथवा
{अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे ।
यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति }
(सखेदं परिक्रम्य ।)क्व नु खलु संस्थिते कर्मणि सदस्यैरनुज्ञातः श्रमक्लान्तमात्मानं विनोदयामि ? (निःश्वस्य ।) किं नु खलु मे प्रियादर्शनादृते शरणमन्यत् ? यावदेनामन्विष्यामि । (सूर्यमवलोक्य ।)
इमामुग्रातपवेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखीजना शकुन्तला गमयति । तत्रैव तावद्गच्छामि ।
 (परिक्रम्य संस्पर्शं रूपयित्वा ।) अहो! प्रवातसुभगोऽयमुद्देशः ।
शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् ।
अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥४॥

(परिक्रम्यावलोक्य च ।) अस्मिन्वेतसपरिक्षिप्ते लतामण्डपे सन्निहितया शकुन्तलया भवितव्यम् । तथा हि  (अधो विलोक्य ।)
अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् ।
द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा ॥५॥

यावद्विटपान्तरेणावलोकयामि ।(परिक्रम्य तथा कृत्वा, सहर्षम्।) अये, लब्धं नेत्रनिर्वाणम् । एषा मे मनोरथप्रियतमा सकुसुमास्तरणं शिलापट्टमधिशयाना सखीभ्यामन्वास्यते । भवतु ; श्रोष्याम्यासां विश्रम्भकथितानि । (इति विलोकयन् स्थितः ।)
(ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला।)
सख्यौ - (उपवीज्य सस्नेहम् ।) हला शकुन्तले ! अपि सुखयति ते नलिनीपत्रवातः ?
शकुन्तला- किं वीजयतो मां सख्यौ ?
(सख्यौ विषादं नाटयित्वा परस्परमवलोकयतः ।)
राजा- बलवदस्वस्थशरीरा शकुन्तला दृश्यते । (सवितर्कम् ।) तत्किमयमातपदोषः स्यात्, उत यथा मे मनसि वर्तते ? (साभिलाषं निर्वर्ण्य ।) अथवा कृतं सन्देहेन, -
स्तनन्यस्तोशीरं शिथिलितमृणालैकवलयं
प्रियायाः साबाधं किमपि कमनीयं वपुरिदम् ।
समस्तापः कामं मनसिजनिदाघप्रसरयो
र्न तु ग्रीष्मस्यैवं सुभगमपराध्दं युवतिषु ॥६॥

प्रियंवदा- (जनान्तिकम् ।) अनसूये
! तस्य राजर्षेः प्रथमदर्शनादारभ्य पर्युत्सुकेव शकुन्तला । किं नु खलु तस्यास्तन्निमित्तोऽयमातङ्को भवेत् ?
अनसूया सखि ! ममापीदृश्याशङ्का हृदयस्य । भवतु
; प्रक्ष्यामि तावदेनाम् । (प्रकाशम् ।) सखि ! प्रष्टव्यासि किमपि । बलवान्खलु ते सन्तापः ।
शकुन्तला – (पूर्वार्धेन शयनादुत्थाय ।) हला ! किं वक्तुकामासि ?
अनसूया हला शकुन्तले ! अनभ्यन्तरे खल्वावां मदनगतस्य वृत्तान्तस्य । किन्तु यादृशी-तिहासनिबन्धेषु कामयमानानामवस्था श्रूयते तादृशीं तव पश्यामि ; कथय किन्निमित्तं ते सन्तापः ? विकारं खलु परमार्थतोऽज्ञात्वाऽनारम्भः प्रतीकारस्य 
राजा- अनसूयामप्यनुगतो मदीयस्तर्कः । न हि स्वाभिप्रायेण मे दर्शनम् ।
शकुन्तला – (आत्मगतम् ।) बलवान् खलु मेऽभिनिवेशः । इदानीमपि सहसैतयोर्न शक्नोमि निवेदयितुम् ।
प्रियंवदा- सखि शकुन्तले !  सुष्ठ्वेषा भणति । किमात्मन आतङ्कमुपेक्षसे ? अनुदिवसं खलु परिहीयसेऽङ्गैः  केवलं लावण्यमयी छाया त्वां न मुञ्चति ।
राजा- अवितथमाह प्रियंवदा । तथा हि, -
क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं
मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा ।
शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते
पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥७॥
शकुन्तला- सखि !  कस्य वाऽन्यस्य कथयिष्यामि ? किन्त्वायासयित्रीदानीं वां
भविष्यामि ।
उभे- अत एव खलु निर्बन्धः । स्निग्धजनसम्विभक्तं हि दुःखं सह्यवेदनं भवति 
राजा-
पृष्टा जनेन समदुःखसुखेन बाला नेयं न वक्ष्यति मनोगतमाधिहेतुम् ।
दृष्टो निवृत्य बहुशोऽप्यनया सतृष्णमत्रान्तरे श्रवणकातरतां गतोऽस्मि ॥८॥

शकुन्तला- सखि !  यतः प्रभृति मम दर्शनपथमागतः स तपोवनरक्षिता राजर्षिः, तत आरभ्य तद्गतेनाभिलाषेणैतदवस्थास्मि संवृत्ता ।
राजा- (सहर्षम् ।) श्रुतं श्रोतव्यम् 
;
स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः ।
दिवस इवाभ्रश्यामस्तपात्यये जीवलोकस्य ॥९॥
शकुन्तला तद्यदि वामनुमतं, तदा तथा वर्तेथां यथा तस्य राजर्षेरनुकम्पनीया भवामि । अन्यथाऽवश्यं सिञ्चितं मे तिलोदकम् ।
राजा- संशयच्छेदि वचनम् 
प्रियंवदा - (जनान्तिकम् ।) अनसूये ! दूरगतमन्मथाऽक्षमेयं कालहरणस्य । यस्मिन् बध्दभावैषा, स ललामभूतः पौरवाणाम् । तद्युक्तमस्या अभिलाषोऽभिनन्दितुम् ।
अनसूया तथा यथा भणसि ।
प्रियवंदा- (प्रकाशम् ।) सखि !  दिष्ट्यानुरूपस्तेऽभिनिवेशः । सागरमुज्झित्वा कुत्र वा महानद्यवतरति ? क इदानीं सहकारमन्तरेणतिमुक्तलतां पल्लवितां सहते ?
राजा- किमत्र चित्रं यदि विशाखे शशाङ्कलेखामनुवर्तेते 
?
अनसूया - कः पुनरुपायो भवेद्येनाविलम्बितं निभृतं च सख्या मनोरथं सम्पादयावः ?
प्रियंवदा- निभृतमिति चिन्तनीयं भवेत् । शीघ्रमिति सुकरम् ।
अनसूया कथमिव ?
प्रियंवदा- ननु स राजर्षिरेतस्यां स्निग्धदृष्ट्या सूचिताभिलाष एतान्दिवसान् प्रजागरकृशो लक्ष्यते ।
राजा - सत्यमित्थम्भूत एवास्मि । तथा हि, -

इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतं
निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः ।
अनभिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात्
कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥१०॥
प्रियंवदा- (विचिन्त्य ।) हला ! मदनलेखोऽस्य क्रियताम् । इमं देवप्रसादस्यापदेशेन सुमनोगोपितं
कृत्वा तस्य हस्तं प्रापयिष्यामि ।
अनसूया- रोचते मे सुकुमारः प्रयोगः । किं वा शकुन्तला भणति ?
शकुन्तला- को नियोगो वा विकल्प्यते ?
प्रियंवदा- तेन ह्यात्मन उपन्यासपूर्वं चिन्तय तावत् किमपि ललितपदबन्धनम् ।
शकुन्तला- हला
! चिन्तयाम्यहम् । अवधीरणाभीरुकं पुनर्वेपते मे हृदयम् ।
राजा- (सहर्षम् ।)
अयं स ते तिष्ठति सङ्गमोत्सुको विशङ्कसे भीरु
! यतोऽवधीरणाम्।
लभेत वा प्रार्थयिता न वा श्रियं श्रिया दुरापः कथमीप्सितो भवेत्
? ॥११॥
सख्यौ- अयि आत्मगुणावमानिनि ! क इदानीं शरीरनिर्वापयित्रीं शारदीं ज्योत्स्नां पटान्तेन वारयति ?
शकुन्तला- (सस्मितम् ।) नियोजितेदानीमस्मि ।
(इत्युपविष्टा चिन्तयति ।)
राजा- स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि । यतः, -
उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः ।
कण्टकितेन प्रथयति मय्यनुरागं कपोलेन ॥१२॥

शकुन्तला- हला ! चिन्तितं मया गीतवस्तु । न खलु सन्निहितानि पुनर्लेखनसाधनानि 

प्रियंवदा- एतस्मिञ्शुकोदरसुकुमारे नलिनीपत्रे नखैर्निक्षिप्तवर्णं कुरु ।
शकुन्तला- (यथोक्तं रूपयित्वा ।) हला ! शृणुतमिदानीं सङ्गतार्थं न वेति ।
उभे- अवहिते स्वः ।
शकुन्तला- (वाचयति ।)
तव न जाने हृदयं मम पुनः कामो दिवाऽपि रात्रावपि ।
निर्घृण ! तपति बलीयस्त्वयि वृत्तमनोरथान्यङ्गानि ॥१३॥

राजा- (सहसोपसृत्य ।)

तपति तनुगात्रि ! मदनस्त्वामनिशं मां पुनर्दहत्येव ।
ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः ॥१४॥

सख्यौ- (विलोक्य सहर्षमुत्थाय ।) स्वागतमविलम्बिनो मनोरथस्य ।

(शकुन्तलाऽभ्युत्थातुमिच्छति।)
राजा- अलमलमायासेन, -
सन्दष्टकुसुमशयनान्याशुक्लान्तबिसभङ्गसुरभीणि ।
गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति ॥१५॥
अनसूया- इतः शिलातलैकदेशमलङ्करोतु वयस्यः । (राजोपविशति । शकुन्तला सलज्जा तिष्ठति ।)
प्रियंवदा- द्वयोरपि युवयोरन्योन्यानुरागः प्रत्यक्षः । सखीस्नेहो मां पुनरुक्तवादिनीं करोति ।
राजा- भद्रे
! नैतत्परिहार्यम् । विवक्षितं ह्यनुक्तमनुतापं जनयति ।
प्रियंवदा- आपन्नस्य विषयनिवासिनो जनस्यार्तिहरेण राज्ञा भवितव्यमित्येष युष्माकं धर्मः ।
राजा- नास्मात्परम् ।
प्रियंवदा- तेन हीयमावयोः प्रियसखी त्वामुद्दिश्येदमवस्थान्तरं भगवता मदनेनारोपिता । तदर्हस्यभ्युपपत्त्या जीवितं तस्या अवलम्बितुम् ।
राजा- भद्रे
! साधारणोऽयं प्रणयः । सर्वथानुगृहीतोऽस्मि ।
शकुन्तला- (प्रियंवदामवलोक्य ।) हला ! किमन्तःपुरविरहपर्युत्सुकस्य राजर्षेरुपरोधेन ?
राजा-
इदमनन्यपरायणमन्यथा हृदयसन्निहिते ! हृदयं मम ।
यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः ॥१६॥
अनसूया- वयस्य
!  बहुवल्लभा राजानः श्रूयन्ते । यथा नः प्रियसखी बन्धुजनशोचनीया न भवति तथा निर्वर्तय ।
राजा- भद्रे ! किं बहुना, -
परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे ।
समुद्ररशना चोर्वी सखी च युवयोरियम् ॥१७॥
उभे- निर्वृते स्वः ।
प्रियंवदा- (सदृष्टिक्षेपम् ।) अनसूये
! यथैष इतो दत्तदृष्टिरुत्सुको मृगपोतको मातरमन्विष्यति । एहि, संयोजयाव एनम् ।
(इत्युभे प्रस्थिते ।)
शकुन्तला - हला ! अशरणास्मि । अन्यतरा युवयोरागच्छतु ।
उभौ- पृथिव्या यः शरणं स तव समिपे वर्तते ।
(इति निष्क्रान्ते ।)
शकुन्तला- कथं गते एव ?
राजा- अलमावेगेन । नन्वयमाराधयिता जनस्तव समीपे वर्तते 
किं शीतलैः क्लमविनोदिभिरार्द्रवातान् सञ्चारयामि नलिनीदलतालवृन्तैः ।
अङ्के निधाय करभोरु
! यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ ॥१८॥
शकुन्तला- न माननीयेष्वात्मानमपराधयिष्ये ।
(इत्युत्थाय गन्तुमिच्छति ।)
राजा- सुन्दरि ! अनिर्वाणो दिवसः । इयं च ते शरीरावस्था,
उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् ।
कथमातपे गमिष्यसि परिबाधापेलवैरङ्गैः ॥१९॥
(इति बलादेनां निवर्तयति ।)
शकुन्तला- पौरव
! रक्ष विनयम् । मदनसन्तप्ताऽपि न खल्वात्मनः प्रभवामि ।
राजा- भीरु
! अलं गुरुजनभयेन । दृष्टा ते विदितधर्मा तत्रभवान्न तत्र दोषं ग्रहीष्यति कुलपतिः । अपि च, -
गान्धर्वेण विवाहेन बह्वयो राजर्षिकन्यकाः ।
श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनन्दिताः ॥२०॥
शकुन्तला- मुञ्च तावन्माम् । भूयोऽपि सखीजनमनुमानयिष्ये ।
राजा- भवतु, मोक्ष्यामि ।
शकुन्तला- कदा ?
राजा-

अपरिक्षतकोमलस्य यावत् कुसुमस्येव नवस्य षट्पदेन ।
अधरस्य पिपासता मया ते सदयं सुन्दरि
! गृह्यते रसोऽस्य ॥२१॥
(इति मुखमस्याः समुन्नमयितुमिच्छति । शकुन्तला परिहरति नाट्येन ।)
(नेपथ्ये ।)
चक्रवाकवधुके ! आमन्त्रयस्व सहचरम् । उपस्थिता रजनी 
शकुन्तला – (ससम्भ्रमम् ।) पौरव
! असंशयं मम शरीरवृत्तान्तोपलम्भायार्या गौतमीत एवागच्छति । तद्विटपान्तरितो भव 
राजा- तथा । (इत्यात्मानमावृत्य तिष्ठति ।)
(ततः प्रविशति पात्रहस्ता गौतमी सख्यौ च ।)
सख्यौ- इत इत आर्या गौतमी ।
गौतमी- (शकुन्तलामुपेत्य ।) जाते ! अपि लघुसन्तापानि तेऽङ्गानि ?
शकुन्तला- आर्ये! अस्ति मे विशेषः ।
गौतमी- अनेन दर्भोदकेन निराबाधमेव ते शरीरं भविष्यति । (शिरसि शकुन्तलामभ्युक्ष्य ।)
वत्से
! परिणतो दिवसः । एहि, उटजमेव गच्छामः । (इति प्रस्थिताः ।)
शकुन्तला- (आत्मगतम् ।) हृदय! प्रथममेव सुखोपनते मनोरथे कातरभावं न मुञ्चसि । सानुशयविघटितस्य कथं ते साम्प्रतं सन्तापः ? (पदान्तरे स्थित्वा, प्रकाशम् ।) लतावलय ! सन्तापहारक ! आमन्त्रये त्वां भूयोऽपि परिभोगाय ।
(इति दुःखेन निष्क्रान्ता शकुन्तला सहेतराभिः।)
राजा- (पूर्वस्थानमुपेत्य, सनिःश्वासम् ।) अहो, विघ्नवत्यः प्रार्थितार्थसिध्दयः ।
मया हि, -
मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् ।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥२२॥
क्व नु खलु सम्प्रति गच्छामि ? अथवा, इहैव प्रियापरिभुक्तमुक्ते लतावलये मुहूर्तं स्थास्यामि । (सर्वतोऽवलोक्य ।)
तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं
क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः ।
हस्ताद्भ्रष्टमिदं बिसाभरणमित्यासज्यमानेक्षणो
निर्गन्तुं सहसा न वेतसगृहाच्छक्नोमि शून्यादपि ॥२३॥
(आकाशे ।)
 राजन् !
सायन्तने सवनकर्मणि सम्प्रवृत्ते वेदीं हुताशनवतीं परितः प्रयस्ताः ।
छायाश्चरन्ति बहुधा भयमादधानाः सन्ध्यापयोदकपिशाः पिशिताशनानाम् ॥२४॥
राजा- अयमहमागच्छामि ।
(इति निष्क्रान्तः।)
।।अथ चतुर्थोऽङ्कः।।
(ततः प्रविशतः कुसुमावचयं नाटयन्त्यौ सख्यौ ।)
अनसूया- प्रियंवदे ! यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा शकुन्तलाऽनुरूपभर्तृगामिनी संवृत्तेति निर्वृतं मे हृदयम्, तथाप्येतावत् चिन्तनीयम् ।
प्रियंवदा - कथमिव ?
अनसूया- अद्य स राजर्षिरिष्टिं परिसमाप्य ऋषिभिर्विसर्जित आत्मनो नगरं प्रविश्यान्तःपुरसमागत इतोगतं वृत्तान्तं स्मरति वा न वेति ।
प्रियंवदा - विस्रब्धा भव । न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति । तात इदानीमिमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति ।
अनसूया - यथाहं पश्यामि, तथा तस्यानुमतं भवेत् ।
प्रियंवदा- कथमिव ?
अनसूया- गुणवते कन्यका प्रतिपादनीयेत्ययं तावत्प्रथमः सङ्कल्पः। तं यदि दैवमेव सम्पादयति, नन्वप्रयासेन कृतार्थो गुरुजनः ।
प्रियंवदा- (पुष्पभाजनं विलोक्य ।) सखि ! अवचितानि बलिकर्मपर्याप्तानि कुसुमानि ।
अनसूया- ननु सख्याः शकुन्तलायाः सौभाग्यदेवताऽर्चनीया ।
प्रियंवदा- युज्यते ।
(इति तदेव कर्मारभेते ।)
(नेपथ्ये ।)
अयमहं भोः !
अनसूया- (कर्णं दत्वा ।) सखि
! अतिथीनामिव निवेदितम् ।
प्रियंवदा – (आत्मगतम्) ननूटजसन्निहिता शकुन्तला । अद्य पुनर्हृदयेनासन्निहिता ।
अनसूया – भवतु
; अलमेतावद्भिः कुसुमैः ।
(इति प्रस्थिते ।)
(नेपथ्ये ।)
आः अतिथिपरिभाविनि !
विचिन्तयन्ती यमनन्यमानसा तपोधनं वेत्सि न मामुपस्थितम् ।
स्मरिष्यति त्वां न स बोधितोऽपि सन् कथां प्रमत्तः प्रथमं कृतामिव ॥१॥
प्रियंवदा- हा धिक् ! हा धिक् ! अप्रियमेव संवृत्तम् । कस्मिन्नपि पूजार्हेऽपराद्धा शून्यहृदया शकुन्तला ।
(पुरोऽवलोक्य ।) न खलु यस्मिन् कस्मिन्नपि । एष दूर्वासाः सुलभकोपो महर्षिः । तथा शप्त्वा वेगबलोत्फुल्लया दुर्वारया गत्या प्रतिनिवृत्तः।
अनसूया- कोऽन्यो हुतवहाद्दग्धुं प्रभवति ? गच्छ, पादयोः प्रणम्य निवर्तयैनं, यावदहमर्घोदक-मुपकल्पयामि ।
प्रियंवदा- तथा ।
(इति निष्क्रान्ता ।)
अनसूया- (पदान्तरे स्खलितं निरूप्य ।) अहो, आवेगस्खलितया गत्या  प्रभ्रष्टं ममाग्रहस्तात् पुष्पभाजनम्  (इति पुष्पोच्चयं रूपयति ।)
(प्रविश्य ।)
प्रियंवदा- सखि ! प्रकृतिवक्रः स कस्यानुनयं प्रतिगृह्णाति ? किमपि पुनः सानुक्रोशः कृतः ।
अनसूया- (सस्मितम् ।) तस्मिन् बह्वेतदपि कथय ।
प्रियंवदा- यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया ।भगवन् ! प्रथम इति प्रेक्ष्याऽविज्ञाततपः प्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो मर्षयितव्यइति ।
अनसूया- ततस्ततः ?
प्रियंवदा- ततोन मे वचनमन्यथाभवितुमर्हति, किन्त्वभिज्ञानाभरणदर्शनेन शापो निर्वर्तिष्यतेइति मन्त्रयमाण एवान्तर्हितः।
अनसूया- शक्यमिदानीमाश्वसितुम् । अस्ति तेन राजर्षिणा सम्प्रस्थितेन स्वनामधेयाङ्कित-मङ्गुलीयकं स्मरणीयमिति स्वयं पिनद्धम् । तस्मिन्स्वाधीनोपाया शकुन्तला भविष्यति ।
प्रियंवदा- सखि ! एहि
; देवकार्यं तावन्निर्वर्तयावः ।
(इति परिक्रामतः।)
प्रियंवदा (विलोक्य ।) अनसूये ! पश्य तावत्; वामहस्तोपहितमदनाऽलिखितेव प्रियसखी । भर्तृगतया चिन्तयात्मानमपि नैषा विभावयति । किं पुनरागन्तुकम्
?
अनसूया- प्रियंवदे ! द्वयोरेव ननु नौ मुख एष वृत्तान्तस्तिष्ठतु । रक्षितव्या खलु प्रकृतिपेलवा प्रियसखी 
प्रियंवदा- को नामोष्णोदकेन नवमालिकां सिञ्चति ?
(इत्युभे निष्क्रान्ते)
।।इति विष्कम्भकः ।।
(ततः प्रविशति सुप्तोत्थितः शिष्यः।)
शिष्यः- वेलोपलक्षणार्थमादिष्टोऽस्मि तत्रभवता प्रवासादुपावृत्तेन काश्यपेन । प्रकाशं निर्गतस्तावदवलोकयामि कियदवशिष्टं रजन्या इति । (परिक्रम्यावलोक्य च ।)
हन्त, प्रभातम् । तथा हि, -
यात्येकतोऽस्तशिखरं पतिरोषधीनामाविष्कृतारुणपुरःसर एकतोऽर्कः ।
तेजोद्वयस्य युगपद्वयसनोदयाभ्यां लोको नियम्यत इवात्मदशान्तरेषु ॥२॥

अपि च ,
अन्तर्हिते शशिनि सैव कुमुद्वती मे दृष्टिं न नन्दयति संस्मरणीयशोभा ।
इष्टप्रवासजनितान्यबलाजनस्य दुःखानि नूनमतिमात्र सुदुःसहानि ॥३॥
(प्रविश्यापटीक्षेपेण)
अनसूया- यद्यपि नाम विषयपराङ्मुखस्यापि जनस्यैतन्न विदितं तथापि तेन राज्ञा शकुन्तलाया-मनार्यमाचरितम् ।
शिष्यः - यावदुपस्थितां होमवेलां गुरवे निवेदयामि ।
(इति निष्क्रान्तः ।)

अनसूया- प्रतिबुद्धाऽपि किं करिष्ये ? न म उचितेष्वपि निजकार्येषु हस्तपादं प्रसरति । काम इदानीं सकामो भवतु । येनासत्यसन्धे जने शून्यहृदया सखी पदं कारिता । अथवा दुर्वाससः शाप (कोपः) एष विकारयति । अन्यथा कथं स राजर्षिस्तादृशानि मन्त्रयित्वैतावतः कालस्य लेखमात्रमपि न विसृजति ? तदितोऽभिज्ञानमङ्गुलीयकं तस्य विसृजावः । दुःखशीले तपस्विजने कोऽभ्यर्थ्यताम् ? ननु सखीगामी दोष इति व्यवसिताऽपि न पारयामि, प्रवासप्रतिनिवृत्तस्य तातकाश्यपस्य दुष्यन्तपरिणीतामापन्नसत्वां शकुन्तलां निवेदयितुम् । इत्थङ्गतेऽस्माभिः किं करणीयम् ?

(प्रविश्य ।)
प्रियंवदा - (सहर्षम् ।) सखि ! त्वरस्व त्वरस्व शकुन्तलायाः प्रस्थानकौतुकं निर्वर्तयितुम् ।
अनसूया- सखि ! कथमेतत् ?
प्रियंवदा- शृणु ; इदानीं सुखशयितपृच्छिका शकुन्तलासकाशं गतास्मि ।
अनसूया ततस्ततः ?
प्रियंवदा- तावदेनां लज्जावनतमुखीं परिष्वज्य तातकाश्यपेनैवमभिनन्दितम् । दिष्ट्या धूमाकुलितदृष्टेरपि यजमानस्य पावक एवाहुतिः पतिता । वत्से ! सुशिष्यपरिदत्ता विद्येवाशोचनीया संवृत्ता । अद्यैव ऋषिरक्षितां त्वां भर्तुः सकाशं विसर्जयामीति ।
अनसूया- अथ केन सूचितस्तातकाश्यपस्य वृत्तान्तः ?
प्रियंवदा- अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या ।
(संस्कृतमाश्रित्य ।)
दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः ।
अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव ॥४॥

अनसूया- (प्रियंवदामाश्लिष्य ।) सखि ! प्रियं मे ; किन्त्वद्यैव शकुन्तला
नीयत इत्युत्कण्ठासाधारणं परितोषमनुभवामि ।
प्रियंवदा - सखि ! आवां तावदुत्कण्ठां विनोदयिष्यावः । सा तपस्विनी निर्वृता भवतु ।
अनसूया- तेन ह्येतस्मिंश्चूतशाखावलम्बिते नालिकेरसमुद्गक एतन्निमित्तमेव कालान्तरक्षमा निक्षिप्ता मया केसरमालिका । तदिमां हस्तसन्निहितां कुरु । यावदहमपि तस्यै मृगरोचनां तीर्थमृत्तिकां दूर्वाकिसलयानीति मङ्गलसमालम्भनानि विरचयामि ।
प्रियंवदा- तथा क्रियताम् ।
(अनसूया निष्क्रान्ता । प्रियंवदा नाट्येन सुमनसो गृह्णाति ।)
(नेपथ्ये ।)
 गौतमि ! आदिश्यन्तां शार्ङ्गरवमिश्राः शकुन्तलानयनाय ।
प्रियंवदा - (कर्णं दत्वा ।) अनसूये
! त्वरस्व त्वरस्व, एते खलु हस्तिनापुरगामिनः ऋषयः शब्दाय्यन्ते ।
(प्रविश्य समालम्भनहस्ता ।)
अनसूया सखि ! एहि । गच्छावः । (इतिपरिक्रामतः ।)
प्रियंवदा- (विलोक्य ।) एषा सूर्योदय एव शिखामज्जिता प्रतिष्ठितनीवारहस्ताभिः
स्वस्तिवाचनिकाभिस्तापसीभिरभिनन्द्यमाना शकुन्तला तिष्ठति । उपसर्पाव एनाम् । (इत्युपसर्पतः।)
(ततः प्रविशति यथोद्दिष्टव्यापारासनस्था शकुन्तला ।)
तापसीनामन्यतमा- (शकुन्तलां प्रति ।) जाते ! भर्तुर्बहुमानसूचकं महादेवीशब्दं लभस्व ।
द्वितीया- वत्से ! वीरप्रसविनी भव ।
तृतीया- वत्से ! भर्तुर्बहुमता भव ।
(इत्याशिषो दत्त्वा गौतमीवर्जं निष्क्रान्ताः।)
सख्यौ- (उपसृत्य ।) सखि ! सुखमज्जनं ते भवतु ।
शकुन्तलां- स्वागतं मे सख्योः । इतो निषीदतम् ।
उभे- (मङ्गलपात्राण्यादाय उपविश्य ।) हला ! सज्जा भव, यावत्ते मङ्गलसमालम्भनं विरचयावः ।
शकुन्तला- इदमपि बहु मन्तव्यम् । दुर्लभमिदानीं मे सखीमण्डनं भविष्यतीति ।
(इति वाष्पं विसृजति)
उभे- सखि ! उचितं न ते मङ्गलकाले रोदितुम् ।
(इत्यश्रूणि प्रमृज्य नाट्येन प्रसाधयतः ।)
प्रियंवदा- आभरणोचितं रूपमाश्रमसुलभैः प्रसाधनैर्विप्रकार्यते ।
(प्रविश्योपायनहस्तावृषिकुमारकौ ।)
उभे- इदमलङ्करणम् । अलङ्क्रियतामत्रभवती ।
(सर्वा विलोक्य विस्मिताः।)
गौतमी- वत्स नारद
! कुत एतत् ?
प्रथमः- तातकाश्यपप्रभावात् ।
गौतमी- किं मानसी सिद्धिः ?
द्वितीयः- न खलु
; श्रूयताम् । तत्रभवता वयमाज्ञाप्ताः शकुन्तलाहेतोर्वनस्पतिभ्यः कुसुमान्या-हरतेति । तत इदानीम् -
क्षौमं केनचिदिन्दुपाडुतरुणा माङ्गल्यमाविष्कृतं
निष्ठ्यूतश्चरणोपभोगसुलभो लाक्षारसः केनचित् ।
अन्येभ्यो वनदेवताकरतलैरापर्वभागोत्थितै-
र्दत्तान्याभरणानि तत्किसलयोद्भेदप्रतिद्वन्दिभिः ॥५॥
प्रियंवदा- (शकुन्तलां विलोक्य ।) हला ! अनयाभ्युपपत्त्या सूचिता ते भर्तुर्गेहेऽनुभवितव्या राजलक्ष्मीरिति ।
(शकुन्तला व्रीडां निरूपयति ।)
प्रथमः - गौतम ! एह्येहि
; अभिषेकोत्तीर्णाय काश्यपाय वनस्पतिसेवां निवेदयावः ।
द्वितीयः- तथा । (इति निष्क्रान्तौ ।)
सख्यौ- अये ! अनुपयुक्तभूषणोऽयं जनः । चित्रकर्मपरिचयेनाङ्गेषु त आभरणविनियोगं कुर्वः ।
शकुन्तला- जाने वां नैपुण्यम् ।
(उभे नाट्येनालङ्कुरुतः। )
(ततः प्रविशति स्नानोत्तीर्णः काश्यपः। )
काश्यपः -
यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया
कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् ।
वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः
पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः ॥६॥
(इति परिक्रामति ।)
सख्यौ हला शकुन्तले ! अवसितमण्डनासि । परिधत्स्व साम्प्रतं क्षौमयुगलम् ।
गौतमी जाते ! एष त आनन्दपरिवाहिणा चक्षुषा परिष्वजमान इव गुरुरुपस्थितः । आचारं तावत्प्रतिपद्यस्व ।
शकुन्तला- (सव्रीडम् ।) तात ! वन्दे ।
काश्यपः वत्से !
ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भव ।
सुतं त्वमपि सम्राजं सेव पूरुमवाप्नुहि ॥७॥

गौतमी - भगवन् ! वरः खल्वेषः
; नाशिषः ।
काश्यपः- वत्से
! इतस्सद्यो हुताग्नीन् प्रदक्षिणीकुरुष्व ।
(सर्वे परिक्रामन्ति ।)
काश्यपः – (ऋक्छन्दसाऽऽशास्ते ।) वत्से
!
अमी वेदिं परितः क्लृप्तधिष्ण्याः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः
अपघ्नन्तो दुरितं हव्यगन्धैर्वैतानास्त्वां वह्नयः पावयन्तु ॥८॥
प्रतिष्ठस्वेदानीम् । (सदृष्ठिक्षेपम् ।) क्व ते शार्ङ्गरवमिश्राः ?
(प्रविश्य ।)
शिष्याः भगवन् ! इमे स्मः ।
काश्यपः भगिन्यास्ते मार्गमादेशय ।
शार्ड्गरवः इत इतो भवती ।
(सर्वे परिक्रामन्ति ।)
काश्यपः- भो भोः
! सन्निहितास्तपोवनतरवः 
पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या
नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् ।
आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः
सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥९॥
(कोकिलरवं सूचयित्वा।)
अनुमतगमना शकुन्तला तरुभिरियं वनवासबन्धुभिः ।
परभृतविरुतं कलं यथा प्रतिवचनीकृतमेभिरीदृशम् ॥१०॥
(आकाशे ।)
रम्यान्तरः कमलिनीहरितैः सरोभिश्छायाद्रुमैर्नियमितार्कमयूखतापः ।
भूयात्कुशेशयरजोमृदुरेणुरस्याः शान्तानुकूलपवनश्च शिवश्च पन्थाः ॥११॥
(सर्वे सविस्मयमाकर्णयन्ति ।)
गौतमी- जाते ! ज्ञातिजनस्निग्धाभिरनुज्ञातगमनासि तपोवनदेवताभिः । प्रणम भगवतीः ।
शकुन्तला- (सप्रणामं परिक्रम्य, जनान्तिकम् ।) हला प्रियंवदे ! आर्यपुत्रदर्शनोत्सुकाया अप्याश्रमपदं परित्यजन्त्या दुःखेन मे चरणौ पुरतः प्रवर्तेते ।
प्रियंवदा- न केवलं तपोवनविरहकातरा सख्येव । त्वयोपस्थितवियोगस्य तपोवनस्यापि तावत्समवस्था दृश्यते 
उद्गलितदर्भकवला मृग्यः परित्यक्तनर्तना मयूराः ।
अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ॥१२॥
शकुन्तला- (स्मृत्वा ।) तात ! लताभगिनीं वनज्योत्स्नां तावदामन्त्रयिष्ये ।
काश्यपः- अवैमि ते तस्यां सोदर्यस्नेहम् । इयं तावद्दक्षिणेन ।
शकुन्तला (उपेत्य लतामालिङ्ग्य ।) वनज्योत्स्ने
! चूतसङ्गतापि मां प्रत्यालिङ्गेतो गताभिः शाखाबाहुभिः । अद्यप्रभृति दूरपरिवर्तिनी ते खलु भविष्यामि ।
काश्यपः -
सङ्कल्पितं प्रथममेव मया तवार्थे भर्तारमात्मसदृशं सुकृतैर्गता त्वम् ।
चूतेन संश्रितवती नवमालिकेयमस्यामहं त्वयि च सम्प्रति वीतचिन्तः ॥१३॥

इतः पन्थानं प्रतिपद्यस्व ।

शकुन्तला – (सख्यौ प्रति ।) हला ! एषा द्वयोर्युवयोर्हस्ते निक्षेपः ।
सख्यौ - अयं जनः कस्य हस्ते समर्पितः ?
(इति वाष्पं विरहतः)
काश्यपः- अनसूये ! अलं रुदित्वा । ननु भवतीभ्यामेव स्थिरीकर्तव्या शकुन्तला 
(सर्वे परिक्रामन्ति ।)
शकुन्तला- तात ! एषोटजपर्यन्तचारिणी गर्भमन्थरा मृगवधूर्यदाऽनघप्रसवा भवति, तदा मह्यं कमपि प्रियनिवेदयितृकं विसर्जयिष्यथ ।
काश्यपः- नेदं विस्मरिष्यामः ।
शकुन्तला - ( गतिभङ्गं रूपयित्वा ।) को नु खल्वेष निवसने मे सज्जते ?
काश्यपः- वत्से !
यस्य त्वया व्रणविरोपणमिङ्गुदीनां तैलं न्यषिच्यत मुखे कुशसूचिविद्धे ।
श्यामाकमुष्टिपरिवर्धितको जहाति सोऽयं न पुत्रकृतकः पदवीं मृगस्ते ॥१४॥
शकुन्तला वत्स ! किं सहवासपरित्यागिनीं मामनुसरसि ? अचिरप्रसूतया जनन्या विना वर्धित एव । इदानीमपि मया विरहितं त्वां तातश्चिन्तयिष्यति । निवर्तस्व तावत् ।
(इति रुदती प्रस्थिता ।)
काश्यपः -
उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं बाष्पं कुरु स्थिरतया विहतानुबन्धम् ।
अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति ॥१५॥
शार्ङ्गरवः भगवन्
! उदकान्तं स्निग्धो जनोऽनुगन्तव्य इति श्रूयते । तदिदं सरस्तीरम् । अत्र सन्दिश्य प्रतिगन्तुमर्हसि ।
काश्यपः- तेन हीमां क्षीरवृक्षच्छायामाश्रयामः ।
(सर्वे परिक्रम्य स्थिताः।)
काश्यपः- (आत्मगतम्।) किं नु खलु तत्रभवतो दुष्यन्तस्य युक्तरूपमस्माभिः सन्देष्टव्यम् ? (इति चिन्तयति ।)
शकुन्तला - (जनान्तिकम् ।) हला ! पश्य, नलिनीपत्रान्तरितमपि सहचरमपश्यन्त्यातुरा चक्रवाक्यारौति दुष्करमहं करोमीति ।
अनसूया- सखि ! मैवं मन्त्रयस्व ।
एषापि प्रियेण विना गमयति रजनीं विषाददीर्घतराम् ।
गुर्वपि विरहदुःखमाशाबन्धः साहयति ॥१६॥
काश्यपः – शार्ङ्गरव
! इति त्वया मद्वचनात् स राजा शकुन्तलां पुरस्कृत्य वक्तव्यः ।
शार्ङ्गरवः - आज्ञापयतु भवान् ।
काश्यपः -
अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मन-
स्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् ।
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया
भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥१७॥
शार्ङ्गरवः गृहीतः सन्देशः ।
काश्यपः - वत्से ! त्वमिदानीमनुशासनीयाऽसि । वनौकसोऽपि सन्तो लौकिकज्ञा वयम् ।
शार्ङ्गरवः न खलु धीमतां कश्चिदविषयो नाम 
काश्यपः - सा त्वमितः पतिकुलं प्राप्य, -
शुश्रूषस्व गुरुन्कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥१८॥
कथं वा गौतमी मन्यते ?
गौतमी एतावान्वधूजनस्योपदेशः । जाते ! एतत्खलु सर्वमवधारय ।
काश्यपः- वत्से ! परिष्वजस्व मां सखीजनं च ।
शकुन्तला - तात ! इत एव किं प्रियंवदाऽनसूये सख्यौ निवर्तिष्येते ?
काश्यपः - वत्से ! इमे अपि प्रदेये । न युक्तमनयोस्तत्र गन्तुम् । त्वया सह गौतमी यास्यति ।
शकुन्तला- (पितरमाश्लिष्य ।) कथमिदानीं तातस्याङ्कात्परिभ्रष्टा मलयतरून्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्यामि ?
काश्यपः- वत्से !  किमेवं कातरासि ?

अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे
विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला ।
तनयमचिरात्प्राचीनार्कं प्रसूय च पावनं
मम विरहजां न त्वं वत्से
! शुचं गणयिष्यसि ॥१९॥
(शकुन्तला पितुः पादयोः पतति ।)
काश्यपः - यदिच्छामि ते तदस्तु ।
शकुन्तला – (सख्यावुपेत्य ।) हला ! द्वे अपि मां सममेव परिष्वजेथाम् ।
सख्यौ - (तथा कृत्वा ।) सखि ! यदि नाम स राजा प्रत्यभिज्ञानमन्थरो भवेत्, ततस्तस्मै इदमात्मनामधेयाङ्कितमङ्गुलीयकं दर्शय ।
शकुन्तला अनेन सन्देहेन वामाकम्पिताऽस्मि 
सख्यौ - मा भैषीः । अतिस्नेहः पापशङ्की 
शार्ङ्गरवः युगान्तरमारूढः सविता । त्वरतामत्रभवती ।
शकुन्तला – (आश्रमाभिमुखी स्थित्वा ।) तात ! कदा नु भूयस्तपोवनं प्रेक्षिष्ये ?
काश्यपः - श्रूयताम् -
भूत्वा चिराय चतुरन्तमहीसपत्नी दौष्यन्तिमप्रतिरथं तनयं निवेश्य ।
भर्त्रा तदर्पितकुटुम्बभरेण सार्धं शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् ॥२०॥
गौतमी - जाते !  परिहीयते गमनवेला । निवर्तय पितरम् । अथवा चिरेणापि पुनः पुनरेषैवं मन्त्रयिष्यते । निवर्ततां भवान् ।
काश्यपः- वत्से ! उपरुध्यते तपोऽनुष्ठानम् ।
शकुन्तला – (भूयः पितरमश्लिष्य ।) तपश्चरणपीडितं तातशरीरम् । तन्माऽतिमात्रं मम कृत उत्कण्ठस्व ।
काश्यपः – (सनिःश्वासम् ।)
शममेष्यति मम शोकः कथं नु वत्से ! त्वया रचितपूर्वम् ?
उटजद्वारविरूढं नीवारबलिं विलोकयतः ॥ २१ ॥

गच्छ
; शिवास्ते पन्थानः सन्तु ।
(निष्क्रान्ता शकुन्तला सहयायिनश्च ।)
सख्यौ- (शकुन्तलां विलोक्य ।) हा धिक् ! हा धिक् ! अन्तर्हिता शकुन्तला वनराज्या ।
काश्यपः – (सनिःश्वासम् ।) अनसूये !  गतवती वां सहचारिणी । निगृह्य शोकमनुगच्छतं मां प्रस्थितम् ।
उभे - तात
! शकुन्तलाविरहितं शून्यमिव तपोवनं कथं प्रविशावः ?
काश्यपः स्नेहप्रवृत्तिरेवंदर्शिनी (सविमर्शं परिक्रम्य ।) हन्त भोः
! शकुन्तलां पतिकुलं विसृज्य लब्धमिदानीं स्वास्थ्यम् । कुतः ?
अर्थो हि कन्या परकीय एव तामद्य सम्प्रेष्य परिग्रहीतुः ।
जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ॥२२॥

(इति निष्क्रान्ताः सर्वे ।)
।।अथ पञ्चमोऽङ्कः।।
(ततः प्रविशत्यासनस्थो राजा विदूषकश्च।)
विदूषकः – (कर्णं दत्वा।) भो वयस्य
! सङ्गीतशालान्तरेऽवधानं देहि । कलविशुध्दाया गीतेः स्वरसंयोगः श्रूयते । जाने तत्रभवती हंसपदिका वर्णपरिचयं करोतीति ।
राजा- तूष्णीं भव । यावदाकर्णयामि ।
(आकाशे गीयते।)
अभिनवमधुलोलुपो भवाँस्तथा परिचुम्ब्य चूतमञ्जरीम् ।
कमलवसतिमात्रनिवृतो मधुकर ! विस्मृतोऽस्येनां कथम् ॥१॥
राजा - अहो ! रागपरिवाहिनी गीतिः ।
विदूषकः - किं तावद्गीत्या अवगतोऽक्षरार्थः ?
राजा - (स्मितं कृत्वा।) सकृत्कृतप्रणयोऽयं जनः । तस्या देवीवसुमतीमन्तरेण मदुपालम्भम् अवगतोऽस्मि । सखे माढव्य
! मद्वचनादुच्यतां हंसपदिका । निपुणमुपालब्धोऽस्मीति ।
विदूषकः यद्भवनाज्ञापयति (उत्थाय।) भो वयस्य ! गृहीतस्य तया परकीयैर्हस्तैः शिखण्डके ताड्यमानस्याप्सरसा वीतरागस्येव नास्तीदानीं मे मोक्षः 
राजा - गच्छ । नागरिकवृत्त्या संज्ञापयैनाम् ।
विदूषकः - का गतिः?
(इति निष्क्रान्तः।)
राजा- (आत्मगतम्।) किं नु खलु गीतमेवंविधार्थमाकर्ण्येष्टजनविरहादृतेऽपि बलवदुत्कण्ठितो- ऽस्मि । अथवा; -
रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान् पर्युत्सुको भवति यत्सुखितोऽपि जन्तुः ।
तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि ॥२॥
(इति पर्याकुलस्तिष्ठति।)
(ततः प्रविशति कञ्चुकी ।)
कञ्चुकी अहो न खल्वीदृशीमवस्थां प्रतिपन्नोऽस्मि ।
आचार इत्यवहितेन मया गृहीता या वेत्रयष्टिरवरोधगृहेषु राज्ञः ।
काले गते बहुतिथे मम सैव जाता प्रस्थानविक्लवगतेरवलम्बनार्था ॥३॥
भो ! कामं धर्मकार्यमनतिपात्यं देवस्य । तथापीदानीमेव धर्मासनादुत्थिताय पुनरुपरोधकारि कण्वशिष्यागमनमस्मै नोत्सहे निवेदयितुम् ।अथवाऽविश्रमोऽयं लोकतन्त्राधिकारः । कुतः
भानुः सकृद्युक्ततुरङ्ग एव रात्रिन्दिवं गन्धवहः प्रयाति ।
शेषः सदैवाहितभूमिभारः षष्ठांशवृत्तेरपि धर्म एषः ॥४॥

यावन्नियोगमनुतिष्ठामि । (परिक्रम्यावलोक्य च।) एष देवः  
प्रजाः प्रजाः स्वा इव तन्त्रयित्वा निषेवतेऽशान्तमना विविक्तम् ।
यूथानि सञ्चार्य रविप्रतप्तः शीतं दिवा स्थानमिव द्विपेन्द्रः ॥५॥
(उपगम्य।) जयतु जयतु देवः । एते खलु हिमगिरेरुपत्यकारण्यवासिनः काश्यपसन्देशमादाय सस्त्रीकास्तपस्विनः सम्प्राप्ताः । श्रुत्वा देवः प्रमाणम् ।
राजा- (सादरम् ।) किं काश्यपसन्देशहारिणः ?
कञ्चुकी अथ किम् ?
राजा- तेन हि मद्वचनात् विज्ञाप्यतामुपाध्यायः सोमरातः । अमूनाश्रमवासिनः श्रौतेन विधिना सत्कृत्य स्वयमेव प्रवेशयितुमर्हतीति ।अहमप्यत्र तपस्विदर्शनोचिते प्रदेशे स्थितः प्रतिपालयामि।
कञ्चुकी यदाज्ञापयति देवः । (इति निष्क्रान्तः।)
राजा - (उत्थाय।) वेत्रवति
! अग्निशरणमार्गमादेशय ।
प्रतीहारी- इत इतो देवः ।
राजा- परिक्रामति (अधिकारखेदं निरूप्य ।) सर्वः प्रार्थितमर्थमधिगम्य सुखी सम्पद्यते जन्तुः । राज्ञान्तु चरितार्थता दुःखोत्तरैव ।
औत्सुक्यमात्रमवसाययति प्रतिष्ठा क्लिश्नाति लब्धपरिपालनवृत्तिरेनम् ।
नातिश्रमापनयनाय यथा श्रमाय राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥६॥
(नेपथ्ये)
वैतालिकौ विजयतां देवः ।
प्रथमः –
स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः प्रतिदिनमथवा ते वृत्तिरेवंविधैव ।
अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं शमयति परितापं छायया संश्रितानाम् ॥७॥


द्वितीयः –
नियमयसि विमार्गप्रस्थितानात्तदण्डः प्रशमयसि विवादं कल्पसे रक्षणाय ।
अतनुषु विभवेषु ज्ञातयः सन्तु नाम त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम् ॥८॥
राजा - एते क्लान्तमनसः पुनर्नवीकृताः स्मः । (इति परिक्रामति।)
प्रतीहारी एषोऽभिनवसंमार्जनसश्रीकः सन्निहितहोमधेनुरग्निशरणालिन्दः । आरोहतु देवः ।
राजा - (आरुह्य परिजनांसावलम्बी तिष्ठति।) वेत्रवति ! किमुद्दिश्य भगवता काश्यपेन मत्सकाश-मृषयः प्रेषिताः स्युः ?
किं तावद्व्रतिनामुपोढतपसां विघ्नैस्तपो दूषितं
धर्मारण्यचरेषु केनचिदुत प्राणिष्वसच्चेष्टितम् ।
आहोस्वित्प्रसवो ममापचरितैर्विष्टम्भितो वीरुधाम्
इत्यारूढबहुप्रतर्कमपरिच्छेदाकुलं मे मनः ॥९॥
प्रतीहारी- सुचरितनन्दिन ऋषयो देवं सभाजयितुमागता इति तर्कयामि ।
(ततः प्रविशन्ति गौतमीसहिताः शकुन्तलां पुरस्कृत्य मुनयः । पुरश्चैषां कञ्चुकी पुरोहितश्च।)
कञ्चुकी- इत इतो भवन्तः ।
शार्ङ्गरवः - शारद्वत !
महाभागः कामं नरपतिरभिन्नस्थितिरसौ
न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते ।
तथापीदं शश्वत्परिचितविविक्तेन मनसा
जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव ॥१०॥
शारद्वतः - स्थाने भवान् पुरप्रवेशादित्थंभूतः संवृत्तः । अहमपि,
अभ्यक्तमिव स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् ।
बद्धमिव स्वैरगतिर्जनमिह सुखसङ्गिनमवैमि ॥११॥

शकुन्तला- (निमित्तं सूचयित्वा।) अहो, किं मे वामेतरं नयनं विस्फुरति ?

गौतमी- जाते
! प्रतिहतममङ्गलम् । शुभानि ते भर्तृकुलदेवता वितरन्तु ।
(इति परिक्रामति।)
पुरोहितः - (राजानं निर्दिश्य ।) भो भोस्तपस्विनः
! असावत्रभवान् वर्णाश्रमाणां रक्षिता प्रागेव मुक्तासनो वः प्रतिपालयति । पश्यतैनम् ।
शार्ङ्गरवः - भो महाब्राह्मण
! काममेतदभिनन्दनीयं तथापि वयमत्र मध्यस्थाः ।
कुतः,-
भवन्ति नम्रास्तरवः फलागमैः नवाम्बुभिर्दूरविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥१२॥
प्रतीहारी- देव ! प्रसन्नमुखवर्णा दृश्यन्ते । जानामि विश्रब्धकार्या ऋषयः ।
राजा- (शकुन्तलां दृष्ट्वा ।) अथात्रभवती, -
का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या ।
मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ॥१३॥
प्रतीहारी- देव ! कुतूहलगर्भः प्रहितो न मे तर्कः प्रसरति। ननु दर्शनीया पुनरस्या आकृतिर्लक्ष्यते ।
राजा- भवतु; अनिर्वर्णनीयं परकलत्रम् 
शकुन्तला- (हस्तमुरसिकृत्वा, आत्मगतम् ।) हृदय
! किमेवं वेपसे ? आर्यपुत्रस्य भावमवधाय धीरं तावद्भव ।
पुरोहितः - (पुरो गत्वा ।) एते विधिवदर्चितास्तपस्विनः । कश्चिदेषामुपाध्यायसन्देशः । तं देवः
श्रोतुमर्हति ।
राजा- अवहितोऽस्मि ।
ऋषयः- (हस्तानुद्यम्य ।) विजयस्व राजन् !
राजा- सर्वानभिवादये ।
ऋषयः - इष्टेन युज्यस्व ।
राजा - अपि निर्विघ्नतपसो मुनयः ?
ऋषयः -
कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि ।
तमस्तपति घर्मांशौ कथमाविर्भविष्यति
? ॥१४॥
राजा- अर्थवान् खलु मे राजशब्दः । अथ भगवाँल्लोकानुग्रहाय कुशली काश्यपः ?
ऋषयः- स्वाधीनकुशलाः सिध्दिमन्तः । स भवन्तमनामयप्रश्नपूर्वकमिदमाह ।
राजा - किमाज्ञापयति भगवान् ?
शार्ङ्गरवः - यन्मिथः समयादिमां मदीयां दुहितरं भवानुपायंस्त तन्मया प्रीतिमता युवयोरनु-ज्ञातम् । कुतः-

त्वमर्हतां प्राग्रसरः स्मृतोऽसि नः शकुन्तला मूर्तिमती च सत्क्रिया ।
समानयंस्तुल्यगुणं वधूवरं चिरस्य वाच्यं न गतः प्रजापतिः ॥१५॥
तदिदानीमापन्नसत्वेयं प्रतिगृह्यतां सहधर्मचरणायेति ।
गौतमी- आर्य ! किमपि वक्तुकामास्मि । न मे वचनावसरोऽस्ति । कथमिति, -
नापेक्षितो गुरुजनोऽनया त्वया पृष्टो न बन्धुजनः ।
परस्परस्मिन्नेव चरिते भणामि किमेकैकम् ॥१६॥

शकुन्तला- (आत्मगतम् ।) किं नु खल्वार्यपुत्रो भणति ?

राजा- किमिदमुपन्यस्तम् ?
शकुन्तला- (आत्मगतम् ।) पावकः खलु वचनोपन्यासः ।
शार्ङ्गरवः कथमिदं नाम ? भवन्त एव सुतरां लोकवृत्तान्तनिष्णाताः ।
सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तुमतीं विशङ्कते ।
अतः समीपे परिणेतुरिष्यते प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ॥१७॥
राजा- किं चात्रभवती मया परिणीतपूर्वा ?
शकुन्तला - (सविषादम्
; आत्मगतम् ।) हृदय ! साम्प्रतं त आशङ्का ।
शार्ङ्गरवः - किं कृतकार्यद्वेषो धर्मं प्रति विमुखता कृतावज्ञा ?
राजा- कुतोऽयमसत्कल्पनाप्रश्नः ?
शार्ङ्गरवः- मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु ॥१८॥
राजा- विशेषेणाधिक्षिप्तोऽस्मि ।
गौतमी- जाते ! मुहुर्तं मा लज्जस्व । अपनेष्यामि तावत्तेऽवगुण्ठनम् । ततस्त्वां भर्ताभिज्ञास्यति । (इति यथोक्तं करोति।)
राजा - (शकुन्तलां निर्वर्ण्य, आत्मगतम्।)
इदमुपनतमेवं रूपमक्लिष्टकान्ति प्रथमपरिगृहीतं स्यान्न वेत्यव्यवस्यन् ।
भ्रमर इव विभाते कुन्दमन्तस्तुषारं न च खलु परिभोक्तुं नैव शक्नोमि हातुम् ॥१९॥
(इति विचारयन्स्थितः।)
प्रतीहारी- (स्वगतम्।) अहो धर्मापेक्षिता भर्तुः । ईदृशं नाम सुखोपनतं रूपं दृष्ट्वा कोऽन्यो विचारयति ?
शार्ङ्गरवः- भो राजन्
! किमिति जोषमास्यते ?
राजा- भोस्तपोधनाः ! चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्याः स्मरामि । तत्कथमिमा-मभिव्यक्तसत्वलक्षणां प्रत्यात्मानं क्षेत्रिणमाशङ्कमानः प्रतिपत्स्ये ?
शकुन्तला- (अपवार्य।) आर्यस्य परिणय एव सन्देहः ! कुत इदानीं मे दूराधिरोहिण्याशा ?
शार्ङ्गरवः - मा तावत्, -
कृताभिमर्शामनुमन्यमानः सुतां त्वया नाम मुनिर्विमान्यः ।
मुष्टं प्रतिग्राहयता स्वमर्थं पात्रीकृतो दस्युरिवासि येन ॥२०॥
शारद्वतः – शार्ङ्गरव ! विरम त्वमिदानीम् ; शकुन्तले ! वक्तव्यमुक्तमस्माभिः । सोऽयमत्रभवाने-
वमाह। दीयतामस्मै प्रत्ययप्रतिवचनम् ।
शकुन्तला- (अपवार्य।) इदमवस्थान्तरं गते तादृशेऽनुरागे किं वा स्मारितेन ? आत्मेदानीं मे शोचनीय इति व्यवसितमेतत् । (प्रकाशम्।) आर्यपुत्र
!--- (इत्यर्धोक्ते।) संशयित इदानीं परिणये नैष समुदाचारः । पौरव ! न युक्तं नाम ते तथा पुराश्रमपदे स्वभावोत्तानहृदयमिमं जनं समयपूर्वं प्रतार्य साम्प्रतमीदृशैरक्षरैः प्रत्याख्यातुम् 
राजा- (कर्णौ पिधाय।) शान्तं पापम् ?
व्यपदेशमाविलयितुं किमीहसे जनमिमं च पातयितुम् ।
कूलङ्कषेव सिन्धुः प्रसन्नमम्भस्तटतरुं च ॥२१॥
शकुन्तला- भवतु
; यदि परमार्थतः परपरिग्रहशङ्किना त्वयैवं वक्तुं प्रवृत्तं तदभिज्ञानेनानेन तवाशङ्कामपनेष्यामि ।
राजा- उदारः कल्पः ।
शकुन्तला – (मुद्रास्थानं परामृश्य।) हा धिक् ! हा धिक् ! अङ्गुलीयकशून्या मेऽङ्गुलिः 
(इति सविषादं गौतमीमवेक्षते ।)
गौतमी- नूनं ते शक्रावताराभ्यन्तरे शचीतीर्थसलिलं वन्दमानायाः प्रभ्रष्टमङ्गुलीयकम् 
राजा- (सस्मितम्।) इदं तत्प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते ।
शकुन्तला- अत्र तावद्विधिना दर्शितं प्रभुत्वम् । अपरं ते कथयिष्यामि ।
राजा- श्रौतव्यमिदानीं संवृत्तम् ।
शकुन्तला नन्वेकस्मिन्दिवसे नवमालिकामण्डपे नलिनीपत्रभाजनगतमुदकं तव हस्ते सन्निहितमासीत् ।
राजा- श्रुणुमस्तावत् ।
शकुन्तला- तत्क्षणे स मे पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतक उपस्थितः । त्वयायं तावत्प्रथमं पिबत्वित्यनुकम्पिनोपच्छन्दित उदकेन । न पुनस्तेऽपरिचयाद्धस्ताभ्यासमुपगतः । पश्चात्तस्मिन्नेव मया गृहीते सलिलेऽनेन कृतः प्रणयः । तदा त्वमित्थं प्रहसितोऽसि । सर्वः सगन्धेषु विश्वसिति । द्वावप्यत्रारण्यकाविति ।
राजा- एवमादिभिरात्मकार्यनिर्वर्तिनीनामनृतमयवाङ्मधुभिराकृष्यन्ते विषयिणः ।
गौतमी- महाभाग
! नार्हस्येवं मन्त्रयितुम् । तपोवनसंवर्धितोऽनभिज्ञोऽयं जनः कैतवस्य ।
राजा- तापसवृद्धे !
स्त्रीणामशिक्षितपटुत्वममानुषीषु सन्दृश्यते किमुत याः प्रतिबोधवत्यः ।
प्रागन्तरिक्षगमनात्स्वमपत्यजातमन्यैर्द्विजैः परभृताः खलु पोषयन्ति ॥२२॥
शकुन्तला- (सरोषम्।) अनार्य
! आत्मनो हृदयानुमानेन पश्यसि । क इदानीमन्यो धर्मकञ्चुकप्र-
वेशिनस्तृणच्छन्नकूपोपमस्य तवानुकृतिं प्रतिपत्स्यते ?
राजा- (आत्मगतम्।) सन्दिग्धबुध्दिं मां कुर्वन्नकैतव इवास्याः कोपो लक्ष्यते । तथा ह्यनया-
मय्येव विस्मरणदारुणचित्तवृत्तौ वृत्तं रहः प्रणयमप्रतिपद्यमाने
भेदाद् भ्रुवोः कुटिलयोरतिलोहिताक्ष्या भग्नं शरासनमिवातिरुषा स्मरस्य ॥२३॥
(प्रकाशम्।) भद्रे
! प्रथितं दुष्यन्तस्य चरितं । तथापीदं न लक्षये ।
शकुन्तला-  सुष्ठु तावदत्र स्वच्छन्दचारिणी कृतास्मि । याहमस्य पुरुवंशप्रत्ययेन मुखमधोर्हृदय-
स्थितविषस्य हस्ताभ्याशमुपगता 
(इति पटान्तेन मुखमावृत्य रोदिति ।)
शार्ङ्गरवः - इत्थमात्मकृतमप्रतिहतं चापलं दहति ।
अतः पीरक्ष्य कर्तव्यं विशेषात्सङ्गतं रहः ।
अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् ॥२४॥
राजा- अयि भोः
! किमत्रभवतीप्रत्ययादेवास्मान् संयुतदोषाक्षरैः क्षिणुथ ?
शार्ङ्गरवः - (सासूयम्।) श्रुतं भवद्भिरधरोत्तरम् ।
आ जन्मनः शाठ्यमशिक्षितो यस्तस्याप्रमाणं वचनं जनस्य ।
परातिसन्धानमधीयते यैर्विद्येति ते सन्तु किलाप्तवाचः ॥२५॥
राजा- भोः सत्यवादिन्
! अभ्युपगतं तावदस्माभिरेवम् । किं पुनरिमामतिसन्धाय लभ्यते ?
शार्ङ्गरवः - विनिपातः ।
राजा - विनिपातः पौरवैः पार्थ्यत इति न श्रध्देयमेतत् ।
शारद्वतः – शार्ङ्गरव
! किमुत्तरेण ? अनुष्ठिते गुरोः सन्देशः । प्रतिनिवर्तामहे वयम् ।
(राजानं प्रति।)
तदेषा भवतः कान्ता त्यज वैनां गृहाण वा ।
उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी ॥२६॥

गौतमी
! गच्छाग्रतः ।
(इति प्रस्थिताः ।)
शकुन्तला कथमनेन कितवेन विप्रलब्धाऽस्मि, यूयमपि मां परित्यजथ ?
(इत्यनुप्रतिष्ठते।)
गौतमी - (स्थित्वा।) वत्स शार्ङ्गरव ! अनुगच्छतीयं खलु नः करुणपरिदेविनी शकुन्तला । प्रत्यादेशपरुषे भर्तरि किं वा मे पुत्रिका करोतु ?
शार्ङ्गरवः - (सरोषं निवृत्त्य।) किं पुरोभागे
! स्वातन्त्र्यमवलम्बसे ?
(शकुन्तला भीता वेपते।)
शार्ङ्गरवः - शकुन्तले !
यदि यथा वदति क्षितिपस्तथा त्वमसि किं पितुरुत्कुलया त्वया ।
अथ तु वेत्सि शुचि व्रतमात्मनः पतिकुले तव दास्यमपि क्षमम् ॥२७॥
तिष्ठ । साधयामो वयम् ।
राजा- भोस्तपस्विन् ! किमत्रभवतीं विप्रलभसे ?
कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव ।
वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ॥२८॥
शार्ङ्गरवः - यदा तु पूर्ववृत्तमन्यसङ्गाद्विस्मृतो भवांस्तदा कथमधर्मभीरुः ?
राजा – (पुरोहितं प्रति।) भवन्तमेवात्र गुरुलाघवं पृच्छामि ।
मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये ।
दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः ॥२९॥

पुरोहितः - (विचार्य।) यदि तावदेवं क्रियताम् ।

राजा - अनुशास्तु मां भवान् ।
पुरोहितः - अत्रभवती तावदाप्रसवादस्मद्गृहे तिष्ठतु । कुत इदमुच्यत इति चेत् ; त्वं साधुभिरादिष्टपूर्वः प्रथममेव चक्रवर्तिनं पुत्रं जनयिष्यसीति । स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो भविष्यति,अभिनन्द्य शुध्दान्तमेनां प्रवेशयिष्यसि। विपर्यये तु पितुरस्याःसमीपनयनमवस्थितमेव ।
राजा - यथा गुरुभ्यो रोचते ।
पुरोहितः- वत्से
! अनुगच्छ माम् ।
शकुन्तला- भगवति वसुधे ! देहि मे विवरम् 
(इति रुदती प्रस्थिता । निष्क्रान्ता सह पुरोधसा तपस्विभिश्च राजा शापव्यवहितस्मृतिः शकुन्तलागतमेव चिन्तयति ।)
(नेपथ्ये।)
आश्चर्यमाश्चर्यम् ।
राजा- (आकर्ण्य।) किं नु खलु स्यात् ?
(प्रविश्य।)
 पुरोहितः - (सविस्मयम्।) देव ! अद्भुतं खलु संवृत्तम् !
राजा - किमिव ?
पुरोहितः- देव ! परावृत्तेषु कण्वशिष्येषु -
सा निन्दन्ती स्वानि भाग्यानि बाला
बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता ।

राजा- किं च ।

पुरोहितः- स्त्रीसंस्थानं चाप्सरस्तीर्थमारा-
दुत्क्षिप्यैनां ज्योतिरेकं जगाम ॥३०॥

(सर्वे विस्मयं रूपयन्ति।)
राजा- भगवन्
! प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एव । किं वृथा तर्केणान्विष्यते ? विश्राम्यतु भवान् ।
पुरोहितः- (विलोक्य।) विजयस्व ।
(इति निष्क्रान्तः।)
राजा- वेत्रवति ! पर्याकुलोऽस्मि । शयनभूमिमार्गमादेशय ।
प्रतीहारी- इत इतो देवः ।
(इति प्रस्थिता।)
राजा -
कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् ।
बलवत्तु दूयमानं प्रत्याययतीव मे हृदयम् ॥३१॥
(इति निष्क्रान्ताः सर्वे।)
                                          ॥ इति पञ्चमोऽङ्कः
।।अथ षष्ठोऽङ्कः।।
(ततः प्रविशति नागरिकः श्यालः पश्चाद्बद्धपुरुषमादाय रक्षिणौ च ।)
रक्षिणौ - (पुरुषं ताडयित्वा।)अरे कुम्भीरक ! कथय कुत्र त्वयतन्मणिबन्धनोत्कीर्णनामधेयं राजकीयमङ्गुलीयकं समासादितम् ।
पुरुषः - (भीतिनाटितकेन।) प्रसीदन्तु भावमिश्राः । अहं नेदृशकर्मकारी ।
प्रथमः - किं शोभनो ब्राह्मण इति कलयित्वा राज्ञा प्रतिग्रहो दत्तः ?
पुरुषः- शृणुतेदानीम् । अहं शक्रावताराभ्यन्तरालवासी धीवरः ।
द्वितीयः – पाटच्चर
! किमस्माभिर्जातिः पृष्टा ?
श्यालः- सूचक ! कथयतु सर्वमनुक्रमेण । मैनमन्तरा प्रतिबधान ।
उभौ- यदावुत्त आज्ञापयति । कथय ।
पुरुषः- अहं जालोद्गालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि ।
श्यालः- (विहस्य।) विशुद्ध इदानीमाजीवः ।
पुरुषः- भर्तः
! मैवं भण ।
सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् ।
पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः ॥१॥

श्यालः- ततस्ततः ?

पुरुषः- एकस्मिन्दिवसे खण्डशो रोहितमत्स्यो मया कल्पितो यावत् । तस्योदराभ्यन्तर इदं रत्न-भासुरमङ्गुलीयकं दृष्ट्वा पश्चादहं तस्य विक्रयाय दर्शयन्गृहीतो भावमिश्रैः । मारयत वा मुञ्चत वा । अयमस्यागमवृत्तान्तः ।
श्यालः- जानुक
! विस्रगन्धी गोधादी मत्स्यबन्ध एव निःसंशयम् । अङ्गुलीयकदर्शनमस्य विमर्शयितव्यम् । राजकुलमेव गच्छामः ।
रक्षिणौ- तथा । गच्छ, अरे गण्डभेदक
!
(सर्वे परिक्रामन्ति ।)
श्यालः- सूचक ! इमं गोपुरद्वारेऽप्रमत्तौ प्रतिपालयतं यावदिदमङ्गुलीयकं यथागमनं भर्तुनिवेद्य ततः शासनं प्रतीक्ष्य निष्क्रमामि ।
उभौ- प्रविशत्वावुत्तः स्वामिप्रसादाय ।
(इति निष्क्रान्तः श्यालः।)
प्रथमः- जानुक ! चिरायते खल्वावुत्तः ।
द्वितीयः- नन्ववसरोपसर्पणीया राजानः 
प्रथमः- जानुक ! प्रस्फुरतो मम हस्तावस्य वधार्थं सुमनसः पिनद्धुम् ।
(इति पुरुषं निर्दिशति।)
पुरुषः- नार्हति भावोऽकारणमारणो भावयितुम् ।
द्वितीयः- (विलोक्य।) एष नः स्वामी पत्रहस्तो राजशासनं प्रतिक्ष्येतोमुखो दृश्यते । गृध्रबलि-र्भविष्यसि, शुनो मुखं वा द्रक्ष्यसि ।
(प्रविश्य।)
श्यालः- सूचक ! मुच्यतामेष जालोपजीवी । उपपन्नः खल्वस्याङ्गुलीयस्यागमः ।
सूचकः- यथावुत्तो भणति ।
द्वितीयः- एष यमसदनं प्रविश्य प्रतिनिवृत्तः ।
(इति पुरुषं परिमुक्तबन्धनं करोति ।)
पुरुषः- (श्यालं प्रणम्य।) भर्तः ! अथ कीदृशो मे आजीवः ।
श्यालः- एष भर्त्राङ्गुलीयकमूल्यसम्मितः प्रसादोऽपि दापितः ।
( इति पुरुषाय स्वं प्रयच्छति ।)
पुरुषः- (सप्रणामं प्रतिगृह्य।) भर्तः
! अनुगृहितोऽस्मि ।
सूचकः- एष नामानुग्रहो यच्छूलादवतार्य हस्तिस्कन्धे प्रतिष्ठापितः।
जानुकः- आवुत्त
! पारितोषं कथयति, तेनाङ्गुलीयकेन भर्तुः सम्मतेन भवितव्यमिति ।
श्यालः- न तस्मिन्महार्हं रत्नं भर्तुर्बहुमतमिति तर्कयामि। तस्य दर्शनेन भर्तुरभिमतो जनः स्मारितः । मुहूर्तं प्रकृतिगम्भीरोऽपि पर्युत्सुकनयन(पर्यश्रुनयन) आसीत् ।
सूचकः- सेवितं नामावुत्तेन 
जानुकः- ननु भण । अस्य कृते मात्स्यिकभर्तुरिति ।
(इति पुरुषमसूयया पश्यति।)
पुरुषः- भट्टारक
! इतोऽर्धं युष्माकं सुमनोमूल्यं भवतु ।
जानुकः- एतावद्युज्यते ।
श्यालः- धीवर ! महत्तरस्त्वं प्रियवयस्यक इदानीं मे संवृत्तः । कादम्बरीसाक्षिकमस्माकं प्रथमसोहृदमिष्यते । तच्छौण्डिकापणमेव गच्छामः ।
(इति निष्क्रान्तास्सर्वे।)
(इति प्रवेशकः।)
(ततः प्रविशत्याकाशयानेन सानुमती नामाप्सराः।)
सानुमती- निर्वर्तितं मया पर्यायनिर्वर्तनीयमप्सरस्तीर्थसान्निध्यं यावत्साधुजनस्याभिषेककाल इति । साम्प्रतमस्य राजर्षेरुदन्तं प्रत्यक्षीकरिष्यामि । मेनकासम्बन्धेन शरीरभूता मे शकुन्तला । तया च दुहितृनिमित्तमादिष्टपूर्वास्मि । (समन्तादवलोक्य।) किं नु खलु ऋतूत्सवेपि निरुत्सवा-
रम्भमिव राजकुलं दृश्यते । अस्ति मे विभवः प्रणिधानेन सर्वं परिज्ञातुम् । किन्तु सख्या आदरो मया मानयितव्यः । भवतु ; अनयोरेवोद्यानपालिकयोस्तिरस्करिणीप्रतिच्छन्ना पार्श्ववर्तिनी भूत्वोपलप्स्ये ।
(इति नाट्येनावतीर्य स्थिता।)
(ततः प्रविशति चूताङ्कुरमवलोकयन्ती चेटी । अपरा च पृष्ठतस्तस्याः।)
प्रथमा-
आताम्रहरितपाण्डुर जीवित
! सत्यं वसन्तमासस्य ।
दृष्टोऽसि चूतकोरक
! ऋतुमङ्गल ! त्वां प्रसादयामि ॥२॥
द्वितीय- परभृतिके ! किमेकाकिनी मन्त्रयसे ?

प्रथमा- मधुकरिके ! चूतकलिकां दृष्ट्वोन्मत्ता परभृतिका भवति ।
द्वितीया- (सहर्षं त्वरयोपगम्य।) कथमुपस्थितो मधुमासः ?
प्रथमा- मधुकरिके ! तवेदानीं काल एष मदविभ्रमगीतानाम् ।
द्वितीया- सखि ! अवलम्बस्व मां यावदग्रपादस्थिता भूत्वा चूतकलिकां गृहीत्वा कामदेवार्चनं करोमि ।
प्रथमा- यदि ममापि खल्वर्धमर्चनफलस्य ।
द्वितीया- अकथितोऽप्येतत् सम्पद्यते । यत एकमेव नौ जीवितं द्विधा स्थितं शरीरम् । (सखीमवलम्ब्य स्थिता चूताङ्कुरं गृह्णाति ।) अये !अप्रतिबुध्दोऽपि चूतप्रसवोऽत्र बन्धनभङ्गसुरभिर्भवति 
(इति कपोतहस्तकं कृत्वा।)
त्वमसि मया चूताङ्कुर दत्त कामाय गृहीतधनुषे
पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिकः शरो भव ॥३॥
(इति चूताङ्कुरं क्षिपति ।)
(प्रविश्यापटीक्षेपेण कुपितः।)
कञ्चुकी मा तावत् अनात्मज्ञे
! देवेन प्रतिषिध्दे वसन्तोत्सवे त्वमाम्रकलिकाभङ्गं
किमारभसे ?
उभे- (भीते।) प्रसीदत्वार्यः । अगृहीतार्थे आवाम् ।
कञ्चुकी न किल श्रुतं युवाभ्यां यद्वासन्तिकैस्तरुभिरपि देवस्य शासनं प्रमाणीकृतं तदाश्रयिभिः पत्रिभिश्च । तथा हि, -
चूतानां चिरनिर्गतापि कलिका बध्नाति न स्वं रजः
सन्नध्दं यदपि स्थितं कुरबकं तत्कोरकावस्थया ।
कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानां रुतं
शङ्के संहरति स्मरोऽपि चकितस्तूणार्धकृष्टं शरम् ॥४॥
उभे - नास्ति सन्देहः । महाप्रभावो राजर्षिः 
प्रथमा- आर्य ! कति दिवसान्यावयोर्मित्रावसुना राष्ट्रियेण भट्टिनीपादमूलं प्रेषितयोः ? इत्थं च नौ प्रमदवनस्य पालनकर्म समर्पितम् । तदागन्तुकतयाऽश्रुतपूर्व आवाभ्यामेष वृत्तान्तः ।
कञ्चुकी भवतु । न पुनरेवं प्रवर्तितव्यम् ।
उभे- आर्य ! कौतूहलं नौ । यद्यनेन जनेन श्रोतव्यं, कथयत्वार्यः किन्निमित्तं भर्त्रा वसन्तोत्सवः प्रतिषिद्धः ।
सानुमती उत्सवप्रियाः खलु मनुष्याः । गुरुणा कारणेन भवितव्यम् ।
कञ्चुकी – (स्वगतम्।) बहुलीभूतमेतत्किं न कथ्यते ? (प्रकाशम्।) किमत्र भवत्योः कर्णपथं नायातं शकुन्तला प्रत्यादेशकौलीनम् ?
उभे - श्रुतं राष्ट्रियमुखाद्यावदङ्गुलीयकदर्शनम् ।
कञ्चुकी- (स्वगतम्।)तेन ह्यल्पं कथयितव्यम् । (प्रकाशम्।) यदैव खलु स्वाङ्गुलीयक-दर्शनादनुस्मृतं देवेन सत्यमूढपूर्वा मे तत्रभवती रहसि शकुन्तला मोहात् प्रत्यादिष्टाइति । तदाप्रभृत्येव पश्चात्तापमुपगतो देवः । तथा हि, -
रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते
शय्याप्रान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः
दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा
गोत्रेषु स्खलितस्तदा भवति च व्रीडाविलक्षश्चिरम् ॥५॥
सानुमती- प्रियं मे ।
कञ्चुकी- अस्मात्प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः ।
उभे- युज्यते ।
(नेपथ्ये।)
एतु एतु भवान् ।
कञ्चुकी- (कर्णं दत्वा।) अये
! इत एवाभिवर्तते देवः । स्वकर्मानुष्ठीयताम् ।
उभे- तथा ।
(इति निष्क्रान्ते।)
(ततः प्रविशति पश्चात्तापसदृशवेषो राजा विदूषकः प्रतिहारी च ।)
कञ्चुकी- (राजानमवलोक्य।) अहो सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम् । एवमुत्सुकोऽपि प्रियदर्शनो देवः । तथा हि, -
प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठार्पितं
बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः ।
चिन्ताजागरण प्रतान्तनयनस्तेजोगुणादात्मनः
संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते ॥६॥
सानुमती- (राजानं दृष्ट्वा।) स्थाने खलु प्रत्यादेशविमानिताप्यस्य कृते शकुन्तला क्लाम्यतीति ।
राजा- (ध्यानमन्दं परिक्रम्य।)
प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम् ।
अनुशयदुःखायेदं हतहृदयं सम्प्रति विबुद्धम् ॥७॥

सानुमती - नन्वीदृशानि तपस्विन्या भागधेयानि 

विदूषकः- (अपवार्य स्वगतम्।) लङ्घित एष भूयोऽपि शकुन्तलाव्याधिना । न जाने कथं चिकित्सितव्यो भविष्यतीति 
कञ्चुकी- (उपगम्य।) जयतु जयतु देवः । महाराज
! प्रत्यवेक्षिताः प्रमदवनभूमयः ।
यथाकाममध्यास्तां विनोदस्थानानि महाराजः ।
राजा- वेत्रवति ! मद्वचनादमात्यमार्यपिशुनं ब्रूहि । चिरप्रबोधान्न सम्भावितमस्माभिरद्य धर्मासनमध्यासितुम् । यत्प्रत्यवेक्षितं पौरकार्यमार्येण तत्पत्रमारोप्य दीयतामिति ।
प्रतीहारी- यद्देव आज्ञापयति ।
(इति निष्क्रान्ता।)
राजा- वातायन
! त्वमपि स्वं नियोगमशून्यं कुरु ।
कञ्चुकी यदाज्ञापयति देवः । (इति निष्क्रान्तः।)
विदूषकः कृतं भवता निर्मक्षिकम् । साम्प्रतं शिशिरातपच्छेदरमणीयेऽस्मिन्प्रमदवनोद्देश आत्मानं रमयिष्यसि ।
राजा- वयस्य ! रन्ध्रोपनिपातिनोऽनर्था इति यदुच्यते तदव्यभिचारि वचः ।
कुतः ? –
मुनिसुताप्रणयस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः ।
मनसिजेन सखे ! प्रहरिष्यता धनुषि चूतशरश्च निवेशितः ॥८॥

विदूषकः- तिष्ठ तावत् ; अनेन दण्डकाष्ठेन कन्दर्पव्याधिं नाशयिष्यामि ।

(इति दण्डकाष्ठमुद्यम्य चूताङ्कुरं पातयितुमिच्छति ।)
राजा - (सस्मितम्।) भवतु ; दृष्टं बह्मवर्चसम् । सखे ! क्वोपविष्टः प्रियायाःकिञ्चिदनुकारिणीषु लतासु दृष्टिं विलोभयामि ?
विदूषकः- नन्वासन्नपरिचारिका चतुरिका भवता सन्दिष्टा । माधवीमण्डप इमां वेलामतिवाह-यिष्ये । तत्र मे चित्रफलकगतां स्वहस्तलिखितां तत्रभवत्याः शकुन्तलायाः प्रतिकृतिमानयेति ।
राजा- ईदृशं हृदयविनोदनस्थानम् ! तत्त्वमेव मार्गमादेशय ।
विदूषकः इत इतो भवान् ।
(उभौ परिक्रामतः । सानुमत्यनुगच्छति ।)
विदूषकः- एष मणिशिलापट्टकसनाथो माधवीमण्डप उपहाररमणीयतया निःसंशयं स्वागतेनैव नौ प्रतीच्छति । तत्प्रविश्य निषीदतु भवान् ।
(उभौ प्रवेशं कृत्वोपविष्टौ ।)
सानुमती- लतासंश्रिता द्रक्ष्यामि तावत्सख्याः प्रतिकृतिम् । ततस्तस्यै भर्तुर्बहुमुखमनुरागं निवेदयिष्यामि ।
(इति तथा कृत्वा स्थिता।)
राजा- सखे ! सर्वमिदानीं स्मरामि शकुन्तलायाः प्रथमवृत्तान्तम्कथितवानस्मि भवते च । स भवान् प्रत्यादेशवेलायां मत्समीपगतो नासीत् । पूर्वमपि न त्वया कदाचित् सङ्कीर्तितं  तत्र-भवत्या नाम । कच्चिदहमिव विस्मृतवानसि त्वम् ?
विदूषकः न विस्मरामि । किन्तु सर्वं कथयित्वाऽवसाने पुनस्त्वया परिहासविजल्प एष न भूतार्थः इत्याख्यातम् । मयापि मृत्पिण्डबुध्दिना तथैव गृहीतम् । अथवा भवितव्यता खलु
बलवती 
सानुमती- एवमेवैतत् ।
राजा- (ध्यात्वा।) सखे ! त्रायस्व, माम् ।
विदूषकः- भोः
! किमेतत् ? अनुपपन्नं खल्वीदृशं त्वयि । कदापि सत्पुरुषाः शोकवक्तव्या न भवन्ति । ननु प्रवातेऽपि निष्कम्पा गिरयः ।
राजा- वयस्य ! निराकरणविक्लवायाः प्रियायाः समवस्थामनुस्मृत्य बलवदशरणोऽस्मि । सा हि,
इतः प्रत्यादेशात्स्वजनमनुगन्तुं व्यवसिता स्थिता तिष्ठेत्युच्चेर्वदति गुरुशिष्ये गुरुसमे ।
पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती मयि क्रूरे यत्तत्सविषमिव शल्यं दहति माम् ॥९॥
सानुमति अहो, ईदृशी स्वकार्यपरता । अस्य सन्तापेनाहं रमे ।
विदूषकः- भोः
! अस्ति मे तर्कः । केनापि तत्रभवत्याकाशचारिणा नीतेति ।
राजा- कः पतिदेवतामन्यः परामर्ष्टुमुत्सहेत ? मेनका किल सख्यास्ते जन्मप्रतिष्ठेति श्रुतवानस्मि । तत्सहचारिणीभिः सखी ते हृतेति मे हृदयमाशङ्कते ।
सानुमती सम्मोहः खलु विस्मयनीयो न प्रतिबोधः ।
विदूषकः- यद्येवमस्ति खलु समागमः कालेन तत्रभवत्या ।
राजा- कथमिव ?
विदूषकः- न खलु मातापितरौ भर्तुवियोगदुःखितां दुहितरं चिरं द्रष्टुं पारयतः ।
राजा- वयस्य !
स्वप्नो नु मया नु मतिभ्रमो नु क्लिष्टं नु तावत्फलमेव पुण्यम् ।
असन्निवृत्त्यै तदतीतमेते मनोरथा नाम तटप्रपाताः ॥१०॥
विदूषकः- मैवम् ; नन्वङ्गुलीयकमेव निदर्शनमवश्यंभाव्यचिन्तनीयः समागमो भवतीति ।
राजा- (अङ्गुलीयकं विलोक्य।) अये ! इदं तावदसुलभस्थाभ्रंशि शोचनीयम् 
तव सुचरितमङ्गुलीय
!  नूनं प्रतनु ममेव विभाव्यते फलेन ।
अरुणनखमनोहरासु तस्याश्च्युतमसि लब्दपदं यदङ्गुलीषु ॥११।।

सानुमती- यद्यन्यहस्तगतं भवेत्सत्यमेव शोचनीयं भवेत् ।

विदूषकः भोः ! इयं नाममुद्रा केनोद्घातेन तत्रभवत्या हस्ताभ्याशं प्रापिता ?
सानुमती ममापि कौतूहलेनाकारित एषः ।
राजा- श्रूयताम्
; स्वनगराय प्रस्थितं मां प्रिया सवाष्पमाह कियच्चिरेणार्यपुत्रः प्रतिपत्तिं दास्यतीति ।
विदूषकः- ततस्ततः
राजा- पश्चादिमां मुद्रां तदङ्गुलौ निवेशयता मया प्रत्यभिहिता -
एकैकमत्र दिवसे दिवसे मदीयं नामाक्षरं गणय गच्छसि यावदन्तम्।
तावत्प्रिये ! मदवरोधगृहप्रवेशं नेता जनस्तव समीपमुपैष्यतीति ॥१२॥
तच्च दारुणात्मना मया मोहान्नानुष्ठितम् ।
सानुमती रमणीयः खल्ववधिर्विधिना विसंवादितः ।
विदूषकः- कथं धीवरकल्पितस्य रोहितमत्स्यस्योदराभ्यन्तर आसीत् ?
राजा- शचितीर्थं वन्दमानायाः सख्यास्ते हस्ताद्गङ्गास्त्रोतसि परिभ्रष्टम् ।
विदूषकः युज्यते ।
सानुमती- अत एव तपस्विन्याः शकुन्तलाया अधर्मभीरोरस्य राजर्षेः परिणये सन्देहः आसीत् । अथवेदृशोऽनुरागोऽभिज्ञानमपेक्षते; कथमिवैतत् ?
राजा- उपालप्स्ये तावदिदमङ्गुलीयकम् ।
विदूषकः- (आत्मगतम्।) गृहीतोऽनेन पन्था उन्मत्तानाम् ।
राजा-
कथं नु तं बन्धुरकोमलाङ्गुलिं करं विहायासि निमग्नमम्भसि ?
अथवा, -
अचेतनं नाम गुणं न लक्षयेन्मयैव कस्मादवधीरिता प्रिया ॥१३॥

विदूषकः- (आत्मगतम्।) कथं बुभुक्षया खादितव्योऽस्मि 
राजा- प्रिये ! अकारणपरित्यागानुशयतप्तहृदयस्तावदनुकम्प्तामयं जनः पुनर्दर्शनेन ।
(ततः प्रविशत्ययटीक्षेपेण चित्रफलकहस्ता चतुरिका।)
चतुरिका- इयं चित्रगता भट्टिनी । (इति चित्रफलकं दर्शयति।)
विदूषकः – (विलोक्य।) साधु वयस्य
! मधुरावस्थानदर्शनीयो भावानुप्रवेशःस्खलतीव मे दृष्टिर्निम्नोन्नतप्रदेशेषु ।
सानुमती- अहो, एषा राजर्षेर्निपुणता । जाने सख्यग्रतो मे वर्तते इति ।
राजा- यद्यत्साधु न चित्रे स्यात्क्रियते तत्तदन्यथा ।
तथापि तस्या लावण्यं रेखया किञ्चिदन्वितम् ॥१४॥
सानुमती- सदृशमेतत्पश्चात्तापगुरोः स्नेहस्यानवलेपस्य च ।
विदूषकः भोः
! इदानीं तिस्रस्तत्रभवत्यो दृश्यन्ते । सर्वाश्च दर्शनीयाः कतमाऽत्र तत्रभवती शकुन्तला ?
सानुमती अनभिज्ञः खल्वीदृशस्य रूपस्य मोहदृष्टिरयं जनः ।
राजा- त्वं तावत्कतमां तर्कयसि ?
विदूषकः तर्कयामि यैषा शिथिलबन्धनोद्वान्तकुसुमेन केशान्तेनोद्भिन्नस्वेदबिन्दुना वदनेन विशेषतोऽपसृताभ्यां बाहुभ्यामवसेकस्निग्धतरुणपल्लवस्य चूतपादपस्य पार्श्व ईषत्परिश्रान्ते-
वालिखिता सा शकुन्तला । इतरे सरव्याविति ।
राजा- निपुणो भवान् । अस्त्यत्र मे भावचिन्हम् ।
खिन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः ।
अश्रु च कपोलपतितं दृश्यमिदं वर्तिकोच्छ्वासात् ॥१५॥
चतुरिके
! अर्धलिखितमेतद्विनोदस्थानम् । गच्छ, वर्तिकां तावदानय ।
चतुरिका- आर्य माढव्य
! अवलम्बस्व चित्रफलकं यावदागच्छामि ।
राजा- अहमेवैतदवलम्बे । (इति यथोक्तं करोति)
(निष्क्रान्ता चेटी।)
राजा- (निःश्वस्य।) अहं हि, -
साक्षात्प्रियामुपगतामपहाय पूर्वं चित्रार्पितां पुनरिमां बहुमन्यमानः ।
स्त्रोतोवहां पथि निकामजलामतीत्य जातः सखे ! प्रणयवान्मृगतृष्णिकायाम् ॥१६॥
विदूषकः – (आत्मगतम्।) एषोऽत्रभवान्नदीमतिक्रम्य मृगतृष्णिकां सङ्क्रान्तः । (प्रकाशम्।) भोः
! अपरं किमत्र लिखितव्यम् ?
सानुमती यो यः प्रदेशः सख्या मेऽभिरूपस्तं तमालिखितुकामो भवेत् ।
राजा- श्रूयताम्, -
कार्या सैकतलीनहंसमिथुना स्त्रोतोवहा मालिनी
पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः ।
शाखालम्बितवल्कलस्य च तरोनिर्मातुमिच्छाम्यधः
शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥१७॥
विदूषकः – (आत्मगतम्।) यथाहं पश्यामि पूरितव्यमनेन चित्रफलकं लम्बकूर्चानां तापसानां कदम्बैः ।
राजा- वयस्य
! अन्यच्च शकुन्तलायाः प्रसाधनमभिप्रेतमस्माभिः ।
विदूषकः किमिव ?
सानुमती वनवासस्य सौकुमार्यस्य विनयस्य च यत्सदृशं भविष्यति ।
राजा-
कृतं न कर्णार्पितबन्धनं सखे
! शिरीषमागण्डविलम्बिकेसरम् ।
न वा शरच्चन्द्रमरीचिकोमलं मृणालसूत्रं रचितं स्तनान्तरे ॥१८॥
विदूषकः भोः! किं नु तत्रभवति रक्तकुवलयपल्लवशेभिनाग्रहस्तेन मुखमपवार्य चकित- चकितेव स्थिता ? (सावधानं निरूप्य दृष्ट्वा।) आः, एष दास्याः पुत्रः कुसुमरसपाटञ्चर-स्तत्रभवत्या वदनकमलमभिलङ्घते मधुकरः ।
राजा- ननु वार्यतामेष धृष्टः 
विदूषकः भवानेवाविनीतानां शासितास्य वारणे प्रभविष्यति ।
राजा- युज्यते । अयि भो कुसुमलताप्रियातिथे
! किमत्र परिपतनखेदमनुभवसि ?
एषा कुसुमनिषण्णा तृषितापि सती भवन्तमनुरक्ता ।
प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति ॥१९॥
सानुमती अद्याभिजातं खल्वेष वारितः ।
विदूषकः प्रतिषिद्धापि वामैषा जातिः ।
राजा- एवं भोः, न मे शासने तिष्ठति ? श्रूयतां तर्हि सम्प्रति, -
अक्लिष्टबालतरुपल्लवलोभनीयं पीतं मया सदयमेव रतोत्सवेषु ।
बिम्बाधरं स्पृशसि चेद्भ्रमर
! प्रियायास्त्वां कारयामि कमलोदरबन्धनस्थम् ॥२०॥
विदूषकः एवं तीक्ष्णदण्डस्य किं न भेष्यति ? (प्रहस्य, आत्मगतम्।) एष तावदुन्मत्तः । अहमप्येतस्य सङ्गेनेदृशवर्ण इव संवृत्तः ।
(प्रकाशम्।) भोः
! चित्रं खल्वेतत् 
राजा- कथं चित्रम् ?
सानुमति अहमपीदानीमवगतार्था, किं पुनर्यथालिखितानुभाव्येषः ।
राजा- वयस्य ! किमिदमनुष्ठितं पौरोभाग्यम् ?
दर्शनसुखमनुभवतः साक्षादिव तन्मयेन हृदयेन ।
स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता ॥२१॥
(इति बाष्पं विहरति।)
सानुमती पूर्वापरविरोध्यपूर्व एष विरहमार्गः ।
राजा- वयस्य ! कथमेवमविश्रान्तदुःखमनुभवामि ?
प्रजागरात्खिलीभूतस्तस्याः स्वप्नं समागमः ।
बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि ॥२२॥

सानुमती सर्वथा प्रमार्जितं त्वया प्रत्यादेशदुःखं शकुन्तलायाः ।

(प्रविश्य।)
चतुरिका जयतु जयतु भर्ता । वर्तिकाकरण्डकं गृहीत्वेतोमुखं प्रस्थितास्मि ।
राजा- किं च ?
चतुरिका स मे हस्तादन्तरा तरलिकाद्वितीयया देव्या वसुमत्याऽहमेवार्यपुत्रस्योपनेष्यामीति सबलात्कारं गृहीतः ।
विदूषकः दिष्ट्या त्वं मुक्ता 
चतुरिका यावद्देव्या विटपलग्नमुत्तरीयं तरलिका मोचयति तावन्मया निर्वाहित आत्मा ।
राजा- वयस्य ! उपस्थिता देवी बहुमानगर्विता च । भवानिमां प्रतिकृतिं रक्षतु ।
विदूषकः आत्मानमिति भण (चित्रफलकमादायोत्थाय च।) यदि भवानन्तःपुरकूटवागुरातो मोक्ष्यते तदा मां मेघप्रतिच्छन्दे प्रासादे शब्दापय ।
(इति द्रुतपदं निष्क्रान्तः)
सानुमती अन्यसंक्रान्तहृदयोऽपि प्रथमसम्भावनामपेक्षते । शिथिलसौहार्द इदानीमेषः ।
(प्रविश्य पत्रहस्ता।)
प्रतीहारी- जयतु जयतु देवः ।
राजा- वेत्रवति
! न खल्वन्तरा दृष्टा त्वया देवी 
प्रतीहारी अथ किम् ? पत्रहस्तां मां प्रेक्ष्य प्रतिनिवृत्ता ।
राजा- कार्यज्ञा कार्योपरोधं मे परिहरति ।
प्रतीहारी देव
! अमात्यो विज्ञापयति - अर्थजातस्य गणनाबहुलतयैकमेव पौरकार्यमवेक्षितं तद्देवः पत्रारूढं प्रत्यक्षीकरोतु - इति ।
राजा- इतः पत्रिकां दर्शय ।
(प्रतीहार्युपनयति।)
राजा- (अनुवाच्य।) कथम् ? समुद्रव्यवहारी सार्थवाहो धनमित्रो नाम नौव्यसने विपन्नः । अनपत्यश्च किल तपस्वी ! राजगामी तस्यार्थसञ्चय इत्येतदमात्येन लिखितम् ।कष्टं खल्वनपत्यता । वेत्रवति ! बहुधनत्वाद्बहुपत्नीकेन तत्रभवता भवितव्यम् ।विचार्यतां यदि काचिदापन्नसत्वा तस्य भार्यासु स्यात् ।
प्रतीहारी देव ! इदानीमेव साकेतकस्य श्रेष्ठिनो दुहिता निर्वृत्तपुंसवना जायाऽस्य श्रूयते ।
राजा- ननु गर्भः पित्र्यं रिक्थमर्हति । गच्छ, एवममात्यं ब्रूहि ।
प्रतीहारी यद्देव आज्ञापयति । (इति प्रस्थिता ।)
राजा- एहि तावत् ।
प्रतीहारी इयमस्मि ।
राजा- किमनेन सन्ततिरस्ति नास्तीति ?
येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना ।
स स पापादृते तासां दुष्यन्त इति घुष्यताम् ॥२३॥
प्रतीहारी एवं नाम घोषयितव्यम् (निष्क्रम्य पुनः प्रविश्य।) काले प्रवृष्टमिवाभिनन्दितं देवस्य शासनम् ।
राजा - (दीर्घमुष्णं च निःश्वस्य।) एवं भोः
! सन्ततिच्छेदनिरवलम्बनाकुलानां मूलपुरुषावसाने सम्पदः परमुपतिष्ठन्ति । ममाप्यन्ते पुरुवंशश्रियः एष एव वृत्तान्तः ।
प्रतीहारी प्रतिहतममङ्गलम् ।
राजा- धिङ्मामुपस्थितश्रेयोवमानिनम् ।
सानुमती असंशयं सखीमेव हृदये कृत्वा निन्दितोऽनेनात्मा ।
राजा-
संरोपितेऽप्यात्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा ।
कल्पिष्यमाणा महते फलाय वसुन्धरा काल इवोप्तबीजा ॥२४॥
सानुमती अपरिच्छिन्नेदानीं ते सन्ततिर्भविष्यति ।
चतुरिका (जनान्तिकम्।) आर्य ! अनेन सार्थवाहवृत्तान्तेन द्विगुणोद्वेगो भर्ता । एनमाश्वासयितुं
मेघप्रतिच्छन्दादार्यं माढव्यं गृहीत्वागच्छामि ।
प्रतीहारी सुष्ठु भणसि ।
राजा- अहो, दुष्यन्तस्य संशयमारूढाः पिण्डभाजः । कुतः; ?
अस्मात्परं बत यथाश्रुति सम्भृतानि को नः कुले निवपनानि नियच्छतीति ।
नूनं प्रसूतिविकलेन मया प्रसिक्तं धौताश्रुशेषमुदकं पितरः पिबन्ति ॥२५॥
(इति मोहमुपगतः)
चतुरिका – (ससंभ्रममवलोक्य।) समाश्वसितु, समाश्वसितु भर्ता ।
सानुमती- हा धिक् ! हा धिक् ! सति खलु दीपे व्यवधानदोषेणैषोऽन्धकारदोषमनुभवति । अह-मिदानीमेव निर्वृतं करोमि । अथवा श्रुतं मया शकुन्तलां समाश्वासयन्त्या महेन्द्रजनन्या मुखाद्यज्ञ-
भागोत्सुका देवा एव तथानुष्ठास्यन्ति यथाऽचिरेण धर्मपत्नीं भर्ताभिनन्दिष्यतीति । तद्युक्तमेतं
कालं प्रतिपालयितुम् । यावदनेन वृत्तान्तेन प्रियसखीं समाश्वासयामि ।
            (इत्युद्भ्रान्तकेन निष्क्रान्ता।)
                         (नेपथ्ये।)
अब्रह्मण्यम् ।
राजा- (प्रत्यागतचेतनः कर्णं दत्वा।) अये ! माढव्यस्येवार्तस्वरः । कः कोऽत्र भोः ?
(प्रविश्य।)
प्रतीहारी – (ससम्भ्रमम्।) परित्रायतां देवः संशयगतं वयस्यम् ।
राजा - केनात्तगन्धो माणवकः ?
प्रतीहारी अदृष्टरूपेण केनापि सत्त्वेनातिक्रम्य मेघप्रतिच्छन्दस्य प्रासादस्याग्रभूमिमारोपितः ।
राजा- (उत्थाय।) मा तावत् । ममापि सत्त्वैरभिभूयन्ते गृहाः
? अथवा,-
अहन्यहन्यात्मन एव तावज्ज्ञातुं प्रमादस्खलितं न शक्यम् ।
प्रजासु कः केन पथा प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः ॥२६॥
(नेपथ्ये।)
भो वयस्य ! अविहा  अविहा 
राजा- (गतिभेदेन परिक्रामन् ।) सखे ! न भेतव्यं न भेतव्यम् ।
(नेपथ्ये।)
(पुनस्तदेव पठित्वा) कथं न भेष्यामि ? एष मां कोऽपि प्रत्यवनतशिरोधरमिक्षुमिव त्रिभङ्गं करोति ।
राजा- (सदृष्टिक्षेपम् ।) धनुस्तावत् ।
(प्रविश्य शार्ङ्गहस्ता।)
यवनी- भर्तः ! एतद्धस्तावापसहितं शरासनम् ।
(राजा सशरं धनुरादत्ते ।)
(नेपथ्ये।)
एष त्वामभिनवकण्ठशोणितार्थी शार्दूलः पशुमिव हन्मि चेष्टमानम् ।
आर्तानां भयमपनेतुमात्तधन्वा दुष्यन्तस्तव शरणं भवत्विदानीम् ॥२७॥
राजा- (सरोषम्।) कथं मामेवोद्दिशति ? तिष्ठ तिष्ठ कुणपाशन ! त्वमिदानीं न भविष्यसि ? (शार्ङ्गमारोप्य।)वेत्रवति ! सोपानमार्गमादेशय ।
प्रतीहारी - इत इतो देवः ।
(सर्वे सत्वरमुपसर्पन्ति।)
राजा- (समन्ताद्विलोक्य।) शून्य खल्विदम् ।
(नेपथ्ये।)
अविहा  अविहा । अहमत्रभवन्तं पश्यामि । त्वं मां न पश्यसि ? बिडालगृहीतो मूषक इव निराशोऽस्मि जीविते संवृत्तः ।
राजा- भोस्तिरस्करिणीगर्वित ! मदीयमस्त्रं त्वां द्रक्ष्यति । एष तमिषुं सन्दधे, -
यो हनिष्यति बध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम् ।
हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥२८॥

(इत्यस्त्रं सन्धत्ते।)
(ततः प्रविशति विदूषकमुत्सृज्य मातलिः।)
मातलिः -
कृताः शरव्यं हरिणा तवासुराः शरासनं तेषु विकृष्यतामिदम् ।
प्रसादसौम्यानि सतां सुहृज्जने पतन्ति चक्षूंषि न दारुणाः शराः ॥२९॥
राजा- (ससम्भ्रममस्त्रमुपसंहरन्।) अये मातलिः । स्वागतं महेन्द्रसारथे !
विदूषकः- अहं येनेष्टिपशुमारं मारितः सोऽनेन स्वागतेनाभिनन्द्यते ।
मातलिः- (सस्मितम्।) आयुष्मन्
! श्रूयतां यदस्मि हरिणा भवत्सकाशं प्रेषितः ।
राजा - अवहितोऽस्मि ।
मातलिः - अस्ति कालनेमिप्रसूतिर्दुर्जयो नाम दानवगणः ।
राजा- अस्ति श्रुतपूर्वं मया नारदात् ।
मातलिः –
सख्युस्ते स किल शतक्रतोरजय्यस्तस्य त्वं रणशिरसि स्मृतो निहन्ता ।
उच्छेत्तुं प्रभवति यन्न सप्तसप्तिस्तन्नैशं तिमिरमपाकरोति चन्द्रः ॥३०॥
स भवानात्तशस्त्र एव इदानीमैन्द्ररथमारुह्य विजयाय प्रतिष्ठताम् ।
राजा- अनुगृहीतोऽहमनया मघवतः सम्भावनया । अथ माढंव्यं प्रति भवता किमेव प्रयुक्तम् ?
मातलिः- तदपि कथ्यते । किञ्चिन्निमित्तादपि मनःसन्तापादायुष्मान्मया विक्लवो दृष्टः । पश्चात्कोपयितुमायुष्मन्तं तथा कृतवानस्मि । कुतः,
?
ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते ।
प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते हि जन्तुः ॥३१॥

राजा- (जनान्तिकम्।) वयस्य ! अनतिक्रमणीया दिवस्पतेराज्ञा । तदत्र
परिगतार्थं कृत्वा मद्वचनादमात्यपिशुनं ब्रूहि, -
त्वन्मतिः केवला तावत्परिपालयतु प्रजाः ।
अधिज्यमिदमन्यस्मिन्कर्मणि व्यापृतं धनुः ॥३२॥ इति ।

विदूषकः यद्भवानाज्ञापयति ।
(इति निष्क्रान्तः।)
मातलिः- आयुष्मान् रथमारोहतु ।
(राजा रथाधिरोहणं नाटयति ।)
(इति निष्क्रान्ताः सर्वे ।)
।।इति षष्ठोऽङ्कः।।
।।अथ सप्तमोऽङ्कः।।
(ततः प्रविशत्याकाशयानेन रथाधिरूढो राजा मातलिश्च।)
राजा- मातले ! अनुष्ठितनिदेशोऽपि मघवतः सत्क्रियाविशेषादनुपयुक्तमिवात्मानं समर्थये ।
मातलिः-(सस्मितम्।) आयुष्मन् ! उभयमप्यपरितोषं समर्थये ।
प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लघु मन्यते भवान् ।
गणयत्यवदानविस्मितो भवतः सोऽपि न सत्क्रियागुणान् ॥१॥
राजा- मातले ! मा मैवम् । स खलु मनोरथानामप्यभूमिर्विसर्जनावसरसत्कारः । मम हि दिवौकसां समक्षमर्धासनोपवेशितस्य
अन्तर्गतप्रार्थनमन्तिकस्थं जयन्तमुद्वीक्ष्य कृतस्मितेन
आमृष्टवक्षोहरिचन्दनाङ्का मन्दारमाला हरिणा पिनद्धा ॥२॥
मातलिः- किमिव नामायुष्मानमरेश्वरान्नार्हति 
? पश्य, -
सुखपरस्य हरेरुभयैः कृतं त्रिदिवमुद्धृतदानवकण्टकम् ।
तव शरैरधुना नतपर्वभिः पुरुषकेसरिणश्च पुरा नखैः ॥३॥

राजा- अत्र खलु शतक्रतोरेव महिमास्तुत्यः ।

सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः
सम्भावनागुणमवेहि तमीश्वराणाम् ।
किं वाऽभविष्यदरुणस्तमसां विभेत्ता
तं चेत्सहस्रकिरणो धुरि नाकरिष्यत् ॥४॥
मातलिः- सदृशमेवैतत् । (स्तोकमन्तरमतीत्य।) आयुष्मन् ! इतः पश्य नाकपृष्ठप्रतिष्ठितस्य सौभाग्यमात्मयशसः ।
विच्छित्तिशेषैः सुरसुन्दरीणां वर्णैरमी कल्पलतांशुकेषु ।
विचिन्त्य गीतक्षममर्थजातं दिवौकसस्त्वच्चरितं लिखन्ति ॥५॥
राजा- मातले ! असुरसम्प्रहारोत्सुकेन पूर्वेद्युर्दिवमधिरोहता मया न लक्षितः स्वर्गमार्गः । कतरस्मिन्मरुतां पथि वर्तामहे ?
मातलिः-
त्रिस्रोतसं वहति यो गगनप्रतिष्ठां ज्योतीषि वर्तयति च प्रविभक्तरश्मिः ।
तस्य द्वितीयहरिविक्रमनिस्तमस्कं वायोरिमं परिवहस्य वदन्ति मार्गम् ॥६॥
राजा- मातले ! अतः खलु सबाह्यान्तःकरणो ममान्तरात्मा प्रसीदति ।  (रथाङ्गमवलोक्य।) मेघपदवीमवतीर्णौ स्वः ।
मातलिः- कथमवगम्यते ?
राजा-
अयमरविवरेभ्यश्चातकैर्निष्पतद्भिः हरिभिरचिरभासां तेजसा चानुलिप्तैः ।
गतमुपरि घनानां वारिगर्भोदराणां पिशुनयति रथस्ते सीकरक्लिन्ननेमिः ॥७॥
मातलिः- क्षणादायुष्मान् स्वाधिकारभूमौ वर्तिष्यते ।
राजा- (अधोऽवलोक्य।) मातले ! वेगावतरणादाश्चर्यदर्शनः संलक्ष्यते मनुष्यलोकः । तथा हि,
शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी
पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपाः ।
सन्तानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः
केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते ॥८॥

मातलिः- साधु दृष्टम् । (सबहुमानमवलोक्य ।) अहो, उदाररमणीया पृथ्वी ।
राजा- मातले ! कतमोऽयं पूर्वापरसमुद्रावगाढः कनकरसनिस्यन्दः सान्ध्य इव मेघपरिघः सानुमानालोक्यते ?
मातलिः आयुष्मन् , एष खलु हेमकूटो नाम किंपुरुषपर्वतस्तपस्संसिध्दिक्षेत्रम् । पश्य,-
स्वायम्भुवान्मरीचेर्यः प्रबभूव प्रजापतिः ।
सुरासुरगुरुः सोऽत्र सपत्नीकस्तपस्यति ॥९॥

राजा- तेन ह्यतिक्रमणीयानि श्रेयांसि । प्रदक्षिणीकृत्य भगवन्तं गन्तुमिच्छामि ।
मातलिः- प्रथमः कल्पः 
(नाट्येनावतीर्णौ ।)
राजा- (सविस्मयम् ।)
उपोढशब्दा न रथाङ्गनेमयः प्रवर्तमानं न च दृश्यते रजः ।
अभूतलस्पर्शतयाऽनिरुद्धतस्तवावतीर्णोऽपि रथो न लक्ष्यते ॥१०॥
मातलिः- एतावानेव शतक्रतोरायुष्मतश्च विशेषः ।
राजा- मातले ! कतमस्मिन् प्रदेशे मारीचाश्रमः ?
मातलिः- (हस्तेन दर्शयन्।) पश्य !
वल्मीकाग्रनिमग्नमूर्तिरुरसा सन्दष्टसर्पत्वचा
कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसम्पीडितः ।
अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलं
यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥११॥
राजा- नमस्ते कष्टतपसे 
मातलिः- (संयतप्रग्रहं रथं कृत्वा।) महाराज
! एतावदितिपरिवर्धितमन्दारवृक्षं प्रजापतेराश्रमं प्रविष्टौ स्वः ।
राजा- स्वर्गादधिकतरं निर्वृतिस्थानम् । अमृतहृदमिवावगाढोऽस्मि ।
मातलिः- (रथं स्थापयित्वा ।) अवतरत्वायुष्मान् ।
राजा- (अवतीर्य ।) मातले ! भवान् कथमिदानीम् ?
मातलिः- संयन्त्रितो मया रथः । वयमप्यवतरामः । (तथा कृत्वा।) इत
आयुष्मन्
! (परिक्रम्य।) दृश्यन्तामत्रभवतामृषीणां तपोवनभूमयः ।
राजा- ननु विस्मयादवलोकयामि ।
प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने
तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया ।
ध्यानं रत्नशिलातलेषु विबुधस्त्रीसन्निधौ संयमो
यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥१२॥
मातलिः- उत्सर्पिणी खलु महतां प्रार्थना । (परिक्रम्य आकाशे ।) अये वृद्धशाकल्य
! किमनु-तिष्ठति भगवान् मारीचः ? किं व्रवीषि ? दाक्षायण्या पतिव्रताधर्ममधिकृत्य पृष्टस्तस्यै महर्षि-पत्नीसहितायै कथयतीति 
राजा- (कर्णं दत्वा।)अये ! प्रतिपाल्यावसरः खलु प्रस्तावः ।
मातलिः- (राजानमवलोक्य।) अस्मिन्नशोकवृक्षमूले तावदास्तामायुष्मान्,यावत्त्वामिन्द्रगुरवे निवेदयितुमन्तरान्वेषी भवामि ।
राजा - यथा भवान् मन्यते । (इति स्थितः।)
मातलिः- आयुष्मन् ! साधयाम्यहम् । (इति निष्क्रान्तः।)
राजा- (निमित्तं सूचयित्वा।) -
मनोरथाय नाशंसे किं बाहो ! स्पन्दसे वृथा ?
पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ॥१३॥

(नेपथ्ये।)
मा खलु चापलं कुरु । कथं गत एवात्मनः प्रकृतिम् ?
राजा- (कर्णं दत्वा।) अभूमिरियमविनयस्य । को नु खल्वेष निषिध्यते ? (शब्दानुसारेणावलोक्य  सविस्मयम्।) अये, को नु खल्वयमनुबध्यमानस्तपस्विनीभ्यामबालसत्त्वो बालः ?
अर्धपीतस्तनं मातुरामर्दक्लिष्टकेसरम् ।
प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति ॥१४॥

(ततः प्रविशति यथानिर्दिष्टकर्मा तपस्विनीभ्यां बालः ।)

बालः- जृम्भस्व सिंह ! दन्तांस्ते गणयिष्ये ।
प्रथमा- अविनीत
! किं नोऽपत्यनिर्विशेषाणि सत्वानि विप्रकरोषि ? हन्त ! वर्धते ते संरम्भः । स्थाने खलु ऋषिजनेन सर्वदमन इति कृतनामधेयोऽसि ।
राजा- किं नु खलु बालेऽस्मिन्नौरस इव पुत्रे स्निह्यति मे मनः ? नूनमनपत्यता मां वत्सलयति 
द्वितीया- एषा खलु केसरिणी त्वां लङ्घयिष्यति यदि तस्याः पुत्रकं न मुञ्चसि ।
बालः- (सस्मितम्।) अहो, बलीयः खलु भीतोऽस्मि  (इत्यधरं दर्शयति।)
राजा-
महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे ।
स्फुलिङ्गावस्थया वह्निरेधापेक्ष इव स्थितः ॥१५॥

प्रथमा - वत्स ! एनं बालमृगेन्द्रं मुञ्च । अपरं ते क्रीडनकं दास्यामि ।

बालः- कुत्र ? देहि तत् ।
राजा- कथं चक्रवर्तिलक्षणमप्यनेन धार्यते ? तथा ह्यस्य,  
प्रलोभ्यवस्तुप्रणयप्रसारितो विभाति जालग्रथिताङ्गुलिः करः ।
अलक्ष्यपत्रान्तरमिद्धरागया नवोषसा भिन्नमिवैकपङ्कजम् ॥१६॥
द्वितीया- सुव्रते
! न शक्य एष वाचामात्रेण विरमयितुम् । गच्छ त्वम् । मदीय उटजे मार्कण्डेयस्य-र्षिकुमारस्य वर्णचित्रितो मृत्तिकामयूरस्तिष्ठति, तमस्योपहर ।
प्रथमा- तथा । (इति निष्क्रान्ता।)
बालः- अनेनैव तावत् क्रीडिष्यामि । (इति तापसीं विलोक्य हसति।)
राजा- स्पृहयामि खलु दुर्ललितायास्मै  (निःश्वस्य।)
आलक्ष्यदन्तमुकुलाननिमित्तहासैरव्यक्तवर्णरमणीयवचःप्रवृत्तीन् ।
अङ्काश्रयप्रणयिनस्तनयान्वहन्तो धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥१७॥
तापसी- भवतु ; मामयं गणयति । (पार्श्वमवलोक्य ।) कोऽत्र ऋषिकुमाराणाम् ?
(राजानमवलोक्य।) भद्रमुख ! एहि तावत् । मोचयानेन दुर्मोकहस्तग्रहेण डिम्भलीलया बाध्यमानं
बालमृगेन्द्रम् ।
राजा- (उपगम्य, सस्मितम्।) अयि भो महर्षिपुत्र !
एवमाश्रमविरुध्दवृत्तिना संयमः किमिति जन्मतस्त्वया ।
सत्वसंश्रयसुखोऽपि दूष्यते कृष्णसर्पशिशुनेव चन्दनम् ॥१८॥
तापसी- भद्रमुख
! न खल्वयमृषिकुमारः ।
राजा- आकारसदृशं चेष्टितमेवास्य कथयति । स्थानप्रत्ययात्तु वयमेवंतर्किणः (यथाभ्यर्थितमनुतिष्ठन् बालस्पर्शमुपलभ्य, आत्मगतम्।)
अनेन कस्यापि कुलङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् ।
को निर्वृतिं चेतसि तस्य कुर्याद्यस्यायमङ्कात्कृतिनः प्ररूढः ॥१९॥
तापसी- (उभौ निर्वर्ण्य।) आश्चर्यमाश्चर्यम् ।
राजा- आर्ये ! किमिव ?
तापसी- अस्य बालकस्य तेऽपि संवादिन्याकृतिरिति विस्मिता अस्मि । अपरिचितस्यापि तेऽप्रतिलोभः संवृत्त इति ।
राजा- (बालकमुपलालयन्।) न चेन्मुनिकुमारोऽयमथ कोऽस्य व्यपदेशः ?
तापसी- पुरुवंशः ।
राजा- (आत्मगतम्।) कथमेकान्वयो मम ? अतः खलु मदनुकारिणमेनमत्रभवती मन्यते । अस्त्यैतत् पौरवाणामन्त्यं कुलव्रतम् ।
भवनेषु रसाधिकेषु पूर्वं क्षितिरक्षार्थमुशन्ति ये निवासम् ।
नियतैकपतिव्रतानि पश्चात् तरुमूलानि गृहीभवन्ति तेषाम् ॥२०॥
(प्रकाशम्।) न पुनरात्मगत्या मानुषाणामेष विषयः 
तापसी- यथा भद्रमुखो भणत्यप्सरःसम्बन्धेनास्य जनन्यत्र देवगुरोस्तपोवने प्रसूता ।
राजा- (अपवार्य ।) हन्त ! द्वितीयमिदमाशाजननम्।(प्रकाशम्।)अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी ?
तापसी- कस्तस्य धर्मदारपरित्यागिनो नाम सङ्कीर्तयितुं चिन्तयिष्यति ?
राजा - (स्वगतम्।) इयं खलु कथा मामेव लक्ष्यीकरोति । यदि तावदस्य शिशोर्मातरं नामतः पृच्छामि अथवाऽनार्यः परदारव्यवहारः ।
(प्रविश्य मृण्मयूरहस्ता।)
तापसी - सर्वदमन ! शकुन्तलावण्यं प्रेक्षस्व ।
बालः- (सदृष्टिक्षेपम्।) कुत्र वा मम माता ?
उभे- नामसादृश्येन वञ्चितो मातृवत्सलः ।
द्वितीया- वत्स
! अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि ।
राजा- (आत्मगतम्।) किं वा शकुन्तलेत्यस्य मातुराख्या ? सन्ति पुनर्नामधेयसादृश्यानि ।अपि नाम मृगतृष्णिकेव नाममात्र प्रस्तावो मे विषादाय कल्पते 
बालः – मातः ! रोचते म एष भद्रमयूरः । (इति क्रीडनकमादत्ते।)
प्रथमा- (विलोक्य सोद्वेगम्।) अहो, रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते ।
राजा- अलमलमावेगेन । नन्विदमस्य सिंहशावकविमर्दात्परिभ्रष्टम् ।
(इत्यादातुमिच्छति ।)
उभे- मा खल्वेतदवलम्ब्य- कथं गृहीतमनेन 
?
(इति विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः।)
राजा- किमर्थं प्रतिषिद्धाः स्मः ?
प्रथमा - शृणोतु महाराजः । एषाऽपराजिता नामौषधिरस्य जातकर्मसमये भगवता मारीचेन दत्ता । एतां किल मातापितरावात्मानं च वर्जयित्वाऽपरो भूमिपतितां न गृह्णाति ।
राजा - अथ गृह्णाति ?
प्रथमा- ततस्तं सर्पो भूत्वा दशति ।
राजा- भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया ?
उभे- अनेकशः ।
राजा – (सहर्षम् आत्मगतम्।) कथमिव सम्पूर्णमपि मे मनोरथं नाभिनन्दामि ? (इति बालं परिष्वजते।)
द्वितीया- सुव्रते
! एहि । इमं वृत्तान्तं नियमव्यापृतायै शकुन्तलायै निवेदयावः ।
(इति निष्क्रान्ते।)
बालः- मुञ्च माम् । यावन्मातुः सकाशं गमिष्यामि ।
राजा - पुत्रक ! मया सहैव मातरमभिनन्दिष्यसि ।
बालः - मम खलु तातो दुष्यन्तः । न त्वम् ।
राजा -(सस्मितम्।) एष विवाद एव प्रत्याययति !
(ततः प्रविशत्येकवेणीधरा शकुन्तला।)
शकुन्तला विकारकालेऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं श्रुत्वा न म आशासीदात्मनो भागधेयेषु । अथवा, तथा सम्भाव्यत एतत् ।
राजा -(शकुन्तलां विलोक्य।) अये ! सेयमत्रभवती शकुन्तला । यैषा,
वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः ।
अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति ॥२१॥
शाकुन्तला – (पश्चात्तापविवर्णं राजानं दृष्ट्वा।) न खल्वार्यपुत्र इव । ततः क एष इदानीं कृतरक्षामङ्गलं दारकं मे गात्रसंसर्गेण दूषयति ?
बालः- (मातरमुपेत्य।) मातः
! एष कोऽपि पुरुषो मां पुत्र इत्यालिङ्गति ।
राजा- प्रिये
! क्रौर्यमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृत्तम्, यदहमिदानीं त्वया प्रत्यभि-ज्ञातमात्मानं पश्यामि ।
शकुन्तला -(आत्मगतम्।) हृदय ! समाश्वसिहि, समाश्वसिहि । परित्यक्तमत्सरेणानुकम्पितास्मि दैवेन । आर्यपुत्रः खल्वेषः ।
राजा - प्रिये, -
स्मृतिभिन्नमोहतमसो दिष्ट्या प्रमुखे स्थितासि मे सुमुखि
!  ।
उपरागान्ते शशिनः समुपगता रोहिणी योगम् ॥२२॥
शकुन्तला जयतु जयत्वार्यपुत्रः - - - (इत्यर्धोक्ते बाष्पकण्ठी विरमति ।)
राजा- सुन्दरि !
वाष्पेण प्रतिषिद्धेऽपि जयशब्दे जितं मया ।
यत्ते दृष्टमसंस्कारपाटलोष्ठपुटं मुखम् ॥२३॥
बालः - मातः ! कः एषः ?
शकुन्तला- वत्स ! ते भागधेयानि पृच्छ ।
 राजा- (शकुन्तलायाः पादयोः प्रणिपत्य।)
सुतनु ! हृदयात्प्रत्यादेशव्यलीकमपैतु ते
किमपि मनसः सम्मोहो मे तदा बलवानभूत् ।
प्रबलतमसामेवंप्रायाः शुभेषु प्रवृत्तयः
स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया ॥२४॥
शकुन्तला उत्तिष्ठत्वार्यपुत्रः । नूनं मे सुचरितप्रतिबन्धकं पुराकृतं तेषु दिवसेषु परिणामा-भिमुखमासीद्येन सानुक्रोशोऽप्यार्यपुत्रो मयि विरसः संवृत्तः ।
(राजोत्तिष्ठति।)
शकुन्तला अथ कथमार्यपुत्रेण स्मृतो दुःखभाग्ययं जनः ?
राजा - उद्घृतविषादशल्यः कथयिष्यामि ।
मोहान्मया सुतनु पूर्वमुपेक्षितस्ते यो बद्धबिन्दुरधरं परिबाधमानः ।
तं तावदाकुटिलपक्ष्मविलग्नमद्य वाष्पं प्रमृज्य विगतानुशयो भवेयम् ॥२५॥
(इति यथोक्तमनुतिष्ठति।)
शकुन्तला – (नाममुद्रां दृष्ट्वा ।) आर्यपुत्र
! इदं तेङ्गुलीयकम् ।
राजा - अस्मादङ्गुलीयोपलम्भात् खलु स्मृतिरुपलब्धा 
शकुन्तला विषमं कृतमनेन यत्तदार्यपुत्रस्य प्रत्ययकाले दुर्लभमासीत् ।
राजा- तेन हि ऋतुसमवायचिह्नं प्रतिपद्यतां लताकुसुमम् ।
शकुन्तला नास्य विश्वसिमि । आर्यपुत्र एवैतद्धारयतु ।
(ततः प्रविशति मातलिः ।)
मातलिः- दिष्ट्या धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन चायुष्मान् वर्धते ।
राजा- अभूत्सम्पादितस्वादुफलो मे मनोरथः । मातले ! न खलु विदितोऽयमाखण्डलेन वृत्तान्तः स्यात् ?
मातलिः- (सस्मितम्।) किमीश्वराणां परोक्षम् ? एत्वायुष्मान् । भगवान् मारीचस्ते दर्शनं वितरति ।
राजा- शकुन्तले ! अवलम्ब्यतां पुत्रः । त्वां पुरस्कृत्य भगवन्तं द्रष्टुमिच्छामि ।
शकुन्तला जिह्रेम्यार्यपुत्रेण सह गुरुसमीपं गन्तुम् ।
राजा- अप्याचरितव्यमभ्युदयकालेषु । एह्येहि ।
(सर्वे परिक्रामन्ति ।)
(ततः प्रविशत्यदित्या सार्धमासनस्थो मारीचः।)
मारीचः- (राजानमवलोक्य।) दाक्षायणि !
पुत्रस्य ते रणशिरस्ययमग्रयायी दुष्यन्त इत्यभिहितो भुवनस्य भर्ता ।
चापेन यस्य विनिवर्तितकर्म जातं तत्कोटिमत्कुलिशमाभरणं मघोनः ॥२६॥

अदितिः- सम्भावनीयानुभावाऽस्याकृतिः 
मातलिः- आयुष्मन् ! एतौ पुत्रप्रीतिपिशुनेन चक्षुषा दिवौकसां पितरावायुष्मन्तमवलोकयतः । तावुपसर्प ।
राजा- मातले ! एतौ, -
प्राहुर्द्वादशधा स्थितस्य मुनयो यत्तेजसः कारणं
भर्तारं भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम् ।
यस्मिन्नात्मभवः परोऽपि पुरुषश्चक्रे भवायास्पदं
द्वन्द्वं दक्षमरीचि सम्भवमिदं तत्स्रष्टुरेकान्तरम् ॥२७॥

मातलिः अथ किम् ?
राजा- (उपगम्य ।) उभाभ्यामपि वासवानुयोज्यो दुष्यन्तः प्रणमति ।
मारीचः वत्स ! चिरं जीव 
; पृथ्वीं पालय ।
अदिति - वत्स ! अप्रतिरथो भव 
शकुन्तला – दारकसहिता वां पादवन्दनं करोमि ।
मारीचः- वत्से
!
आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः ।
आशीरन्या न ते योग्या पौलोमीसदृशी भव ॥२८॥
अदितिः- जाते
! भर्तुर्बहुमता भव । अयञ्च दीर्घायुर्वत्सक उभयकुलनन्दनो भवतु । उपविशत ।
(सर्वे प्रजापतिमभित उपविशन्ति।)
मारीचः – (एकैकं निर्दिशन् ।)
दिष्ट्या शकुन्तला साध्वी सदपत्यमिदं भवान् ।
श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम् ॥२९॥
राजा- भगवन् ! प्रागभिप्रेतसिद्धिः । पश्चाद्दर्शनम् । अतोऽपूर्वः खलु वोऽनुग्रहः। कुतः
?
उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः ।
निमित्तनैमित्तिकयोरयं क्रमस्तव प्रसादस्य पुरस्तु सम्पदः ॥३०॥
मातलिः- एवं विधातारः प्रसीदन्ति ।
राजा- भगवन्
! इमामाज्ञाकरीं वो गान्धर्वेण विवाहविधिनोपयम्य कस्यचित्कालस्य बन्धुभि-रानीतां स्मृतिशैथिल्यात्प्रत्यादिशन्नपराद्धोऽस्मि तत्रभवतो युष्मत्सगोत्रस्य कण्वस्य । पश्चाद-ङ्गुलीयकदर्शनदूढपूर्वां तद्दुहितरमवगतोऽहम् । तच्चित्रमिव मे प्रतिभाति ।
यथा गजो नेति समक्षरूपे तस्मिन्नपक्रामति संशयः स्यात् ।
पदानि दृष्ट्वा तु भवेत्प्रतीतिस्तथाविधो मे मनसो विकारः ॥३१॥
मारीचः- वत्स ! अलमात्मापराधशङ्कया । सम्मोहोऽपि त्वय्यनुपपन्नः। श्रूयताम् ।
राजा - अवहितोऽस्मि ।
मारीचः यदैवाप्सरस्तीर्थावतरणात् प्रत्यक्षवैक्लव्यां शकुन्तलामादाय मेनका दाक्षायणीमुपगता तदैव ध्यानादवगतोऽस्मि दुर्वाससः शापादियं तपस्विनी सहधर्मचारिणी त्वया प्रत्यादिष्टा,
नान्यथेति । स चायमङ्गुलीयकदर्शनावसानः 
राजा- ( सोच्छ्वासम्।) एष वचनीयान्मुक्तोऽस्मि 
शकुन्तला –(स्वगतम्।) दिष्ट्याऽकारणप्रत्यादेशी नार्यपुत्रः । न खलु शप्तमात्मानं स्मरामि । अथवा प्राप्तो मया स हि शापो विरहशून्यहृदयया न विदितः । अतः सखीभ्यां सन्दिष्टाऽस्मि भर्तुरङ्गुलीयकं दर्शयितव्यमिति ।
मारीचः- वत्से
! चरितार्थासि । तदिदानीं सहधर्मचारिणं प्रति न त्वया मन्युः कार्यः । पश्य -
शापादसि प्रतिहता स्मृतिरोधरुक्षे भर्तर्यपेततमसि प्रभुता तवैव ।
छाया न मूर्च्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा ॥३२॥
राजा- यथाह भगवान् ।
मारीचः- वत्स ! कच्चिदभिनन्दितस्त्वया विधिवदस्माभिरनुष्ठितजातकर्मा पुत्र एष शाकुन्तलेयः ?
राजा- भगवन्
! अत्र खलु मे वंशप्रतिष्ठा 
(इति बालं हस्तेन गृह्णाति।)
मारीचः तथा भाविनमेनं चक्रवर्तिनमवगच्छतु भवान् । पश्य, -
रथेनानुद्धातस्तिमितगतिना तीर्णजलधिः
पुरा सप्तद्वीपां जयति वसुधामप्रतिरथः ।
इहायं सत्वानां प्रसभदमनात्सर्वदमनः
पुनर्यास्यत्याख्यां भरत इति लोकस्य भरणात् ॥३३॥
राजा- भगवता कृतसंस्कारे सर्वमस्मिन् वयमाशास्महे 
अदितिः- भगवन् ! अस्याः दुहितृमनोरथसम्पत्तेः कण्वोऽपि तावच्छ्रुतविस्तारः क्रियताम् । दुहितृवत्सला मेनकेहैवोपचरन्ती तिष्ठति ।
शकुन्तला- (आत्मगतम्।) मनोरथः खलु मे भणितो भगवत्या ।
मारीचः - तपः प्रभावात् प्रत्यक्षं सर्वमेव तत्रभवतः ।
राजा- अतः खलु मम नातिक्रुद्धो मुनिः ।
मारीचः- तथाप्यसौ प्रियमस्माभिः श्रावयितव्यः । कः कोऽत्र भोः ?
(प्रविश्य।)
शिष्यः भगवन् ! अयमस्मि ।
मारीचः- गालव ! इदानीमेव विहायसा गत्वा मम वचनात्तत्रभवते कण्वाय
प्रियमावेदय यथा- पुत्रवती शकुन्तला तच्छापनिवृत्तौ स्मृतिमता दुष्यन्तेन प्रतिगृहीतेति ।
शिष्यः- यदाज्ञापयति भगवान् । (इति निष्क्रान्तः।)
मारीचः- वत्स! त्वमपि स्वापत्यदारसहितः सख्युराखण्डलस्य रथमारुह्य ते राजधानीं प्रतिष्ठस्व ।
राजा- यदाज्ञापयति भगवान् ।
मारीचः- अपि च ।-

तव भवतु बिडौजा प्राज्यवृष्टि प्रजासु
त्वमपि विततयज्ञः स्वर्गिणः प्रीणयस्व ।
युगशतपरिवर्तानेवमन्योन्यकृत्यै-
र्नयतमुभयलोकानुग्रहश्लाघनीयैः ॥३४॥
राजा- भगवन ! यथाशक्ति श्रेयसे यतिष्ये ।
मारीचः- वत्स ! किं ते भूयः प्रियमुपकरोमि ?
राजा- अतः परमपि प्रियमस्ति । यदिह भगवान् प्रियं कर्तुमिच्छति तर्हीदिमस्तु ।भरतवाक्यम्,-
प्रवर्ततां प्रकृतिहिताय पार्थिवः सरस्वती श्रुतमहतां महीयताम्
ममापि च क्षपयतु नीललोहितः पुनर्भवं परिगतशक्तिरात्मभूः ॥३५॥
(इति निष्क्रान्ताः सर्वे।)


।।इति सप्तमोऽङ्कः।।
समाप्तमिदमभिज्ञानशाकुन्तलं नाम नाटकम् ।।



SHARE

Milan Tomic

Hi. I’m Designer of Blog Magic. I’m CEO/Founder of ThemeXpose. I’m Creative Art Director, Web Designer, UI/UX Designer, Interaction Designer, Industrial Designer, Web Developer, Business Enthusiast, StartUp Enthusiast, Speaker, Writer and Photographer. Inspired to make things looks better.

  • Image
  • Image
  • Image
  • Image
  • Image
    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment