•
प्रस्तावना
•
प्रेक्षाध्यानस्य परिचयः
•
प्रेक्षाध्यानस्य अर्थः स्वरुपञ्च
•
प्रेक्षाध्यानस्य पञ्चसूत्राणि
•
प्रेक्षाध्यानाभ्यासस्य विधयः
•
प्रेक्षाध्यानस्य अष्टौ प्रयोगाः
•
उपसंहारः
Ø प्रस्तावना -
यथा विविधदर्शनेषु
मोक्षस्य स्वरूपं प्रतिपादितं तद्वदेव जैनदर्शेऽपि मोक्षस्य स्वरूपं
प्रतिपादितमस्ति । आचार्य उमास्वामिना तत्त्वार्थसूत्रे मोक्षस्य लक्षणं प्रोक्तम्
– बन्धहेत्वाभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः1
इति । अर्थात् ज्ञानावरणाद्यष्टकर्मरहितावस्था मोक्ष इत्युच्यते । मोक्षमार्गं
प्रतिपादयिता आचार्येण निगदितम् – सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः 2
इति अर्थात् सम्यग्दर्शन-सम्यग्ज्ञान-सम्यक्चारित्राणि इति त्रीणि मिलित्वा
मोक्षस्य मार्गो विद्यते । तत्र सम्यग्दर्शनस्य स्वरूपं विवेचयता आचार्येण
निगदितम् – तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् 3 , अर्थात्
जीवादिसप्ततत्त्वेषु श्रद्धानेन सम्यग्दर्शनं भवति । कानि सप्ततत्त्वानि इति
उदितायां जिज्ञासायां समादधाति आचार्यः
जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् 4 इति अर्थात् जीवः अजीवः
आस्रवः बन्धः संवरः निर्जरा मोक्षश्च इति सप्ततत्त्वानि वर्तन्ते । एतानि तत्त्वानि सम्यग्रूपेण विज्ञाय सश्रद्धया
आचरणे आनेतव्यानि सन्ति । एतेषु सप्ततत्त्वेषु मोक्षस्य मुख्यतया उपायद्वयम् – संवरः निर्जरा च । आगच्छतां कर्मणां संवरणं संवरः , आगतानां कर्मणाम् एकदेश निर्जरणं निर्जरा भवति
। संवरनिर्जरार्थं तपसो महती भूमिका वर्तते तस्मादेव आचार्येन भणितम् – तपसा
निर्जरा च 5 इति अर्थात् तपोद्वारा निर्जरा भवति । जैनदर्शने
षट् बहिरङ्गतपांसि कथितानि सन्ति – अनशनावमोदर्यवृत्तिपरिसंख्यान-रसपरित्याग-विविक्तशय्यासन-कायक्लेशा
बाह्यं तपः 6 इति । अपि च षडेव अन्तरङ्गतपांसि प्रोक्तानि सन्ति
– प्रायश्चित्त-विनय-वैयावृत्य- स्वाध्याय-व्युत्सर्ग-ध्यानान्युत्तरम् 7
इति । शास्त्रेष्वाचार्यैः सर्वश्रेष्ठं तपः ध्यानं वर्तते इत्यवादि । सन्दर्भेस्मिन्
द्विविधध्यानं प्रोक्तम् – प्रशस्तध्यानम् अप्रशस्त-ध्यानम्
। आर्तरौद्रध्याने अप्रशस्ते , धर्मशुक्लध्याने च प्रशस्ते इति । मोक्षस्य
कारणस्वरूपे धर्मशुक्लध्याने वर्तेते , यथोक्तं – परे मोक्षहेतू 8
।
जैनदर्शनस्य
सर्वाणि शास्त्राण्यधित्य आगमानां पर्यालोचनं विधाय आचार्यमहाप्रज्ञद्वारा
ध्यानस्य एको नूतनविधिराविष्कृतो यस्य नाम –
प्रेक्षाध्यानम् इति वर्तते ।
Ø
प्रेक्षाध्यानस्य परिचयः
जैनपरम्परायां ध्यानस्य अतीवप्राचीनः
विशिष्टश्च प्रयोगो वर्तते । मोक्षमार्गे अमुष्य नितरां महत्त्वं प्रतिपादितं
वर्तते । आधुनिकयुगे जनानां तादृशं संहननं न वर्तते येन शुक्लध्यानं स्यात् अथवा
तादृशं ज्ञानं स्थैर्यं च न वर्तते येन धर्मध्यानं प्रतिदिनं कुर्यात् । अतः लोकानां
परिस्थितिं विज्ञाय , प्रतिदिनं ध्यानाभ्यासे तेषामभिरुचिर्वर्धेत तदर्थं श्वेताम्बर-तेरापंथाचार्यैः
आचार्यतुलसि-महाप्रज्ञाख्यैः प्राचीनजैनग्रन्थाननुशील्य ध्यानविषये अभिनवप्रयोगो
विहितो यस्य नाम प्रेक्षाध्यानम् इति वर्तते ।
Ø
प्रेक्षाध्यानस्य अर्थः स्वरुपञ्च
प्रेक्षाध्यानस्यादौ
व्युत्पत्तिं विचारयामः । प्र-उपसर्गपूर्वकात् ईक्ष्-धातोः अच्प्रत्ययेन टाप्प्रत्ययेन च
प्रेक्षाशब्दो निष्पद्यते । यस्यार्थः – प्रकर्षेण गहनतया वा अवलोकनम् । प्रेक्षणम् अवलोकनं मूलतत्त्वं
यस्मिन् ध्याने तत् प्रेक्षाध्यानम् । एतादृशं ध्यानस्य नूतनस्वरूपम् अन्येष्वपि मतेषु वर्णितं वर्तते यथि बौद्धमते विपश्यना इति नाम्ना प्रथितमेतत् ध्यानम् ,
वैष्णवमते साक्षी इति नाम्ना प्रसिद्धमदो ध्यानम् । स्थूलात् सूक्ष्मावलोकनमत्र विधीयते । स्थूलात्
आत्मनः सूक्ष्मम् आत्मावलोकनम् । स्थूलात् मनसः सूक्ष्मं मनोऽवलोकनम् , स्थूलायाः
चेतनायाः सूक्ष्मां चेतनामवलोकन- मत्र विधीयते । शास्त्रेषु जीवस्य लक्षणं गदितम् – ज्ञानदर्शनलक्षणयुतं
चैतन्यम् । जीवोयं प्रायः आत्मनो ज्ञानमनुभवं वा विधत्ते किन्तु दर्शन न विदधाति ।
अर्थात् आत्मनि विद्यमानानां चेतनानां भावनानाम् अनुभवं तु वयं कुर्मः किन्तु
तादृशाभ्यासाभावाद् दर्शनं नैव कुर्मः । प्रेक्षणस्येह साधनाया नामैव प्रेक्षाध्यानं
वर्तते । यदा ज्ञानं भवति तदा दर्शनं नैव
भवति । अर्थात् यदा वयं चिन्तनं कुर्मः तदा अवलोकनं न , यदा
अवलोकनं कुर्मः तदा चिन्तनं नैव कुर्मः । उभयोः साहाय्येन न सम्यक्तया अवलोकनं
भवति न च चिन्तनं भवति । चिन्तनस्य परम्परामिमाम् अवरोद्धुम् अवलोकनं प्रेक्षणं वा
अत्यावश्यकम् । स्थिरो भूत्वा विचारान् शरीरान्तर्गतानुभूयमानप्रकम्पान् प्रेक्षते
ध्याता । एतत् प्रेक्षणमेव प्रेक्षा वर्तते ।
Ø
प्रेक्षाध्यानस्य पञ्चसूत्राणि
प्रेक्षाध्यानस्याभ्यासात्
पूर्वं केचन नियमाः कानिचित् सूत्राणि निश्चानि सन्ति येषामनुपालनं ध्यातृभिरवश्यं
कर्त्तव्यम् । आचार्यतुलसिना इमानि पञ्चसूत्राणि कथितानि - 1. भावकक्रिया – चित्तस्य एकाग्रतायाः प्रयासः 2
. श्रुतिक्रिया - विशिष्टं श्रोतुं परिज्ञातुं वा तत्परता स्यात् 3. मैत्रिभावः – जगत्यस्मिन् विद्यमानेषु समस्तजीवेषु
दयाभाव एव मैत्रिभावः । 4. भोजनसंयमः – यः खलु प्रेक्षाध्यानस्य ध्याता भवेत् सः शुद्ध-सात्विक-मर्यादित-भोजनमेव
कुर्यादिति । 5 . वाणीसंयमश्च - हित-मित-प्रियभाषणं
विदध्यात् । एतेषां नियमानां पालनेनैव सः ध्यानं कर्तुं शक्नोति ,अन्यथा ध्याने
एकाग्रता नाभिष्यत् ।
प्रेक्षाध्यानस्य
अष्टौ प्रयोगाः –
प्रेक्षाध्यानस्य अष्टौ प्रयोगाः विद्यन्ते
तद्यथा - कायोत्सर्गः (श्वसनम्), अन्तर्यात्रा, श्वासप्रेक्षा, शरीरप्रेक्षा,
चैतन्यकेन्द्रप्रेक्षा, लेश्याध्यानम्, अनुप्रेक्षा, भावना च । समासेनात्र समेषां
परिचयः प्रस्तूयते –
1.कायोत्सर्गः
- कायाया उस्तर्ग इति कायोत्सर्गः
। अर्थात् शरीरं प्रति ममत्वपरिणामस्य त्यागः कायोत्सर्ग उच्यते । ध्यानाभ्यासस्य
प्रथममेतत् सोपानम् । अनेन चित्तं स्थिरं शान्तं प्रसन्नञ्च भवति ।
मानसिकव्याधिपनयति । अनेन न केवलं शरीरं शीथलीभवति प्रत्युत आत्मज्ञानायापि
प्रवर्धते जीवः ।
2. अन्तर्यात्रा -
कायोत्सर्गात् परम् अन्तर्यात्रा विधीयते । क्रमबद्धरूपेण ध्यानसाधनायै
अत्यधिकजैवविद्युतीयस्नायविकोर्जाया आवश्यकता भवति । मेरुदण्डः
केन्द्रियस्नायुप्रणाल्या एकः अन्तरङ्गः भागः अस्ति । अपि च मेरुदण्डस्य अधोभागः
शक्तिकेन्द्रस्य भागः अस्ति । यत्र कुण्डलिनीशक्तिः वर्तते । अन्तर्यात्राया
अभ्यासेन चेतनतरङ्गः मस्तिष्कं शक्तिकेन्द्रतः ज्ञानकेन्द्रं प्रति गन्तुं
मुहुर्मुहुः प्रेरयति । परिणामतः महत्त्वपूर्णजैवविद्युतीयोर्जाया अर्थात्
कुण्डलिनीशक्तेः उपरि गन्तुं प्रवाहो वर्धते । एवं शक्तिकेन्द्रतः ज्ञानकेन्द्रं
प्रति ऊर्जायाः प्रवाहो ध्यानाभ्यासाय लाभप्रदो वर्तते ।
3. श्वासप्रेक्षा – श्वसनक्रियाया उपयोगः न केवलं
भोजनपाचनादिक्रियार्थं महत्त्वपूर्णं वर्तते , प्रत्युत अस्याः सम्बन्धः
चेतनमस्तिष्केनापि वर्तते । अस्मिन् प्रयोगे साधकः दक्षिणनासिकातः श्वासं गृहीत्वा
वामनासिकातः श्वासं त्यजति तथैव वामनासिकातः श्वासं गृहीत्वा दक्षिणनासिकातः श्वासं
त्यजति । अनेन दीर्घश्वास-गहनश्वासाभ्यासः शनैः शनैः कर्त्तव्यः । ध्यातव्यमेतत्
यत् अभ्यासकाले मनः श्वासोच्छ्वास-प्रक्रियायामेव केन्द्रितं स्यात् ।
4.
शरीरप्रेक्षा – मुख्यतः प्रक्रियेयं केन्द्राभिमुखिप्रक्रिया भवति । अत्र
शरीरस्य सर्वेषु कोषेषु आध्यात्मिकसंवेदना प्रतिष्ठते । ततः सर्वे कोषा एतावन्तः
संवेदनशीलाः सूक्ष्माश्च भवन्ति येन पाचनादिक्रिया सारल्येन भवति । शारीरिकस्तरेण
प्रक्रियेयं शरीरस्य सर्वान् कोषान् शक्तिसम्पन्नान् विदधाति । मानसिकस्तरेण मनः
मस्तिष्कञ्च बहिर्भ्रमणाद् रुणद्धि , तच्च स्थिरं शान्तञ्च करोति ।
5. चैतन्यकेन्द्रप्रेक्षा – शरीरस्य
मुख्यतः द्वे नियन्त्रणप्रणाल्यौ वर्तेते । अन्तःस्रावीप्रणाली स्नायुप्रणाली च ।
अन्तःस्रावीप्रणाली संवेगान् भावनाश्च नियन्त्रणं करोति । स्नायुप्रणाली स्नायुद्वारा
मनसः अस्पष्टातिन्द्रियसंकेतान् विज्ञाय क्रियाशीलं करोति । द्वयोः प्रणाल्योः
संघटितं कार्यं वर्तते कस्यापि जनस्य मानसिक-शारीरिकस्थितिषु व्यवहारेषु
नियन्त्रणकरणम् ।

चैतन्यकेन्द्रप्रेक्षायां
विभिन्नान्तःस्राविप्रणालिसम्बन्धितानां विविधचैतन्यकेन्द्राणां वर्णनं विद्यते ।
तद्यथा – पिनीयल – ज्योतिकेन्द्रम् , पिट्यूरी – पियूषिका , पैराथायिराईड –
दर्शनकेन्द्रम् , थायराइड – विशुद्धिकेन्द्रम् , थायमस – आनन्दकेन्द्रम् , एड्रिनल
– तैजसकेन्द्रम् , गोनाडस- स्वास्थ्यकेन्द्रम् अथवा शक्तिकेन्द्रम् । एतेषां
चैतन्यकेन्द्राणां ज्ञानं प्राप्य यो जनः अन्तःस्राविग्रन्थिनां विकासं करोति असौ
मनो नियन्त्रणं कर्तुं प्रभवति। तार्किकशक्तेः विकासो भवति । मानसिकस्थिरतां
प्राप्नोति ।
6. लेश्याध्यानम् – ध्यानाभ्यासस्यायं अन्यतमो विधिः । अस्यां साधनायां मनः पञ्चस्थानेषु
केन्द्रितं भवति । 1. ज्ञानकेन्द्रम् – केन्द्रमेतत् शरीरस्य उपरि मस्तिष्के
स्थितमस्ति ।शक्तिकेन्द्रमदो हरितवर्णीयं भवति । 2. ज्योतिकेन्द्रम् – केन्द्रमिदं
ललाटस्य मध्ये स्थितमस्ति । यस्याकारः अर्धचन्द्रवत् वर्णश्च श्वेतो भवति । 3. दर्शनकेन्द्रम् – उभयोः भ्रुवयोः
मध्ये स्थितं केन्द्रं दर्शनकेन्द्रमुच्यते ।अस्य च वर्ण अरुणो भवति । 4.
विशुद्धकेन्द्रम् – कण्ठमूले विशुद्धकेन्द्रस्य स्थानं विद्यते अस्य च वर्णो नीलः
। 5. आनन्दकेन्द्रम् – हृदयस्य पार्श्वे आनन्दकेन्द्रं भवति । अस्यापि वर्णो हरितः
।

ध्यानमेतत् श्रेष्ठतमं ध्यानं वर्तते । ध्यानस्य
विधिरयं ‘रङ्गध्यानम्’ इति नाम्नापि प्रसिध्दिमवाप । लेश्याध्यानसाधना तादृशी
एका शक्तिः वर्तते या मानवस्वभावस्य
अज्ञातसूक्ष्मशक्तिं ज्ञातसूक्ष्मशक्तिरूपेण परिवर्तते । प
7. अनुप्रेक्षा , 8. भावना
वास्तविकज्ञाने एकाग्रता विचारेषु च
एकाग्रता इति प्रेक्षाध्याने एकाग्रतायाः द्वैविध्यं भवति । वास्तविकज्ञाने
एकाग्रता प्रेक्षा इत्युच्यते । किन्तु विचारेषु या एकाग्रता भवति सा अनुप्रेक्षा
इत्यभिधीयते । अनुप्रेक्षाध्यानान्तर्गतं
मस्तिष्कस्य विचाराणां चिन्तने मनने च चित्तस्य एकाग्रता भवति ।
स
सन्दर्भसूची –
1.
तत्त्वार्थसूत्रम्
– 10 . 2
2.
तत्त्वार्थसूत्रम्
1.1
3.
तत्त्वार्थसूत्रम्
1.2
4.
तत्त्वार्थसूत्रम्
1.4
5.
तत्त्वार्थसूत्रम्
9.3
6.
तत्त्वार्थसूत्रम्
9.19
7.
तत्त्वार्थसूत्रम्
9.20
8.
तत्त्वार्थसूत्रम्
9.29
0 comments:
Post a Comment